Fundstellen

RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Kontext
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Kontext
RRS, 11, 35.1
  miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /Kontext
RRS, 11, 37.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Kontext
RRS, 11, 113.1
  palāśabījakaṃ raktajambīrāmlena sūtakam /Kontext
RRS, 3, 110.2
  bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam //Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext