Fundstellen

ÅK, 1, 26, 93.1
  tatra pātālayantre tu sūtakādi nipātayet /Kontext
ÅK, 1, 26, 110.1
  ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam /Kontext
ÅK, 1, 26, 110.2
  deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //Kontext
ÅK, 2, 1, 191.2
  sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //Kontext
BhPr, 2, 3, 11.1
  kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /Kontext
BhPr, 2, 3, 60.1
  pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /Kontext
BhPr, 2, 3, 96.2
  sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //Kontext
BhPr, 2, 3, 178.1
  evamekapuṭenaiva sūtakaṃ bhasma jāyate /Kontext
BhPr, 2, 3, 180.3
  pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām //Kontext
RAdhy, 1, 124.1
  maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam /Kontext
RAdhy, 1, 133.1
  evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /Kontext
RAdhy, 1, 176.3
  ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari //Kontext
RArṇ, 1, 22.2
  tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //Kontext
RArṇ, 1, 23.2
  tāvattasya kuto buddhiḥ jāyate mṛtasūtake //Kontext
RArṇ, 1, 27.2
  tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //Kontext
RArṇ, 1, 53.1
  rasavīryavipāke ca sūtakastvamṛtopamaḥ /Kontext
RArṇ, 1, 53.2
  tena janmajarāvyādhīn harate sūtakaḥ priye //Kontext
RArṇ, 10, 10.3
  iti yo vetti tattvena tasya sidhyati sūtakaḥ //Kontext
RArṇ, 10, 28.1
  sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ /Kontext
RArṇ, 10, 37.0
  palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu //Kontext
RArṇ, 10, 55.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Kontext
RArṇ, 11, 27.2
  pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //Kontext
RArṇ, 11, 85.2
  vahnisūtakayor vairaṃ tayormitreṇa mitratā //Kontext
RArṇ, 11, 93.1
  hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /Kontext
RArṇ, 11, 95.1
  sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam /Kontext
RArṇ, 11, 102.1
  ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake /Kontext
RArṇ, 11, 116.1
  ahorātreṇa tadbījaṃ sūtako grasati priye /Kontext
RArṇ, 11, 122.2
  kandodare sūraṇasya taṃ vinikṣipya sūtakam /Kontext
RArṇ, 11, 124.1
  evaṃ caturguṇe jīrṇe sūtako balavān bhavet /Kontext
RArṇ, 11, 132.2
  muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //Kontext
RArṇ, 11, 134.1
  nīlotpalāni liptāni prakṣiptāni tu sūtake /Kontext
RArṇ, 11, 145.2
  agnistho jārayellohān bandhamāyāti sūtakaḥ //Kontext
RArṇ, 11, 158.1
  ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ /Kontext
RArṇ, 11, 201.2
  badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam //Kontext
RArṇ, 11, 210.1
  śodhanaṃ sūtakasyādau grāsamānamataḥ param /Kontext
RArṇ, 11, 212.2
  krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ //Kontext
RArṇ, 12, 3.2
  tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ //Kontext
RArṇ, 12, 36.2
  narasārarasenaiva kṣaṇād badhyeta sūtakaḥ //Kontext
RArṇ, 12, 62.2
  same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ //Kontext
RArṇ, 12, 68.3
  dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam //Kontext
RArṇ, 12, 89.2
  prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam //Kontext
RArṇ, 12, 139.1
  tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /Kontext
RArṇ, 12, 160.2
  tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ //Kontext
RArṇ, 12, 162.3
  sabījaṃ sūtakopetam andhamūṣāniveśitam /Kontext
RArṇ, 12, 181.1
  devadālīphalaṃ devi viṣṇukrāntā ca sūtakam /Kontext
RArṇ, 12, 223.3
  sabījaṃ sūtakaṃ caiva viṣatoyena marditam /Kontext
RArṇ, 12, 302.1
  athavā sūtakaṃ devi vāriṇā saha mardayet /Kontext
RArṇ, 12, 340.1
  kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam /Kontext
RArṇ, 12, 340.2
  tadbhasma sūtake jāryaṃ rasendrasya same samam //Kontext
RArṇ, 12, 341.1
  tena sūtakajīrṇena vajraratnaṃ tu jārayet /Kontext
RArṇ, 12, 352.1
  pañcatāraṃ varārohe sūtakaṃ dvayameva ca /Kontext
RArṇ, 12, 371.1
  tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam /Kontext
RArṇ, 12, 373.1
  sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam /Kontext
RArṇ, 12, 374.1
  sūtakaṃ tatra nikṣipet /Kontext
RArṇ, 14, 59.2
  mardayettaptakhallena bhasmībhavati sūtakaḥ //Kontext
RArṇ, 14, 77.2
  pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam /Kontext
RArṇ, 14, 78.2
  mardayet taptakhallena bhasmībhavati sūtakam //Kontext
RArṇ, 14, 81.2
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam //Kontext
RArṇ, 14, 94.2
  mardayettaptakhallena bhasmībhavati sūtakaḥ //Kontext
RArṇ, 14, 109.1
  palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam /Kontext
RArṇ, 14, 113.1
  mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca /Kontext
RArṇ, 14, 132.1
  kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam /Kontext
RArṇ, 14, 134.2
  mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ //Kontext
RArṇ, 14, 146.1
  sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /Kontext
RArṇ, 15, 2.2
  vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam /Kontext
RArṇ, 15, 63.6
  bhāvayeccakrayogena bhasmībhavati sūtakam //Kontext
RArṇ, 15, 71.2
  jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ //Kontext
RArṇ, 15, 83.1
  sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca /Kontext
RArṇ, 15, 93.1
  drutasūtakamadhye tu karpūraṃ gandhakaṃ samam /Kontext
RArṇ, 15, 107.3
  mārayeccakrayantreṇa bhasmībhavati sūtakam //Kontext
RArṇ, 15, 109.1
  śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 112.1
  śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 115.1
  tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 116.2
  sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye //Kontext
RArṇ, 15, 118.2
  mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //Kontext
RArṇ, 15, 121.1
  bījadvayaṃ palāśasya palamekaṃ tu sūtakam /Kontext
RArṇ, 15, 141.3
  palāśamūlatoyaṃ ca mardayettena sūtakam //Kontext
RArṇ, 15, 150.1
  athavā sārayitvā tu samena saha sūtakam /Kontext
RArṇ, 15, 153.1
  mṛgadūrvātamāsomarasaiḥ sūtakacāraṇam /Kontext
RArṇ, 15, 158.2
  dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //Kontext
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Kontext
RArṇ, 15, 200.1
  baddhasūtakarājendraśilāgandhakamākṣikaiḥ /Kontext
RArṇ, 16, 60.1
  śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam /Kontext
RArṇ, 16, 60.2
  sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ //Kontext
RArṇ, 16, 93.1
  hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā /Kontext
RArṇ, 16, 93.2
  tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā //Kontext
RArṇ, 16, 100.2
  sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam //Kontext
RArṇ, 17, 25.1
  gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ /Kontext
RArṇ, 17, 52.1
  sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /Kontext
RArṇ, 17, 118.1
  śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /Kontext
RArṇ, 17, 165.1
  yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /Kontext
RArṇ, 4, 9.2
  toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //Kontext
RArṇ, 4, 21.2
  sarvatra sūtako yāti muktvā bhūdharalakṣaṇam //Kontext
RArṇ, 7, 54.2
  bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam //Kontext
RArṇ, 7, 146.2
  tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ //Kontext
RArṇ, 8, 2.3
  giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //Kontext
RArṇ, 8, 27.1
  vaṅgamāvartya deveśi punaḥ sūtakayojitam /Kontext
RCint, 2, 3.0
  no previewKontext
RCint, 3, 84.2
  sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā //Kontext
RCint, 3, 102.2
  tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt //Kontext
RCint, 3, 201.1
  eko hi doṣaḥ sūkṣmo'sti bhakṣite bhasmasūtake /Kontext
RCint, 3, 204.1
  brahmacaryeṇa vā yogī sadā seveta sūtakam /Kontext
RCint, 6, 59.1
  sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /Kontext
RCint, 6, 75.1
  śilājatuprayogaiśca tāpyasūtakayostathā /Kontext
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Kontext
RCint, 6, 76.1
  tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /Kontext
RCint, 6, 76.2
  viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt //Kontext
RCint, 8, 33.1
  tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /Kontext
RCint, 8, 278.1
  lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /Kontext
RHT, 14, 2.1
  pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /Kontext
RHT, 16, 10.1
  bījena triguṇena tu sūtakamanusārayetprakāśastham /Kontext
RHT, 3, 20.2
  sūtakapakṣacchedī rasabandhe gandhako 'bhihitaḥ //Kontext
RHT, 4, 15.1
  mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /Kontext
RHT, 5, 46.1
  sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /Kontext
RKDh, 1, 1, 46.1
  adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet /Kontext
RKDh, 1, 1, 230.2
  sūtakastu na saṃgacchetpralayāgnijavena vai //Kontext
RKDh, 1, 2, 31.2
  baddhasūtakabhasmārthaṃ kapotapuṭam ucyate //Kontext
RMañj, 1, 21.2
  dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //Kontext
RMañj, 2, 1.2
  athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //Kontext
RMañj, 2, 53.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Kontext
RMañj, 6, 54.1
  sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam /Kontext
RMañj, 6, 116.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /Kontext
RMañj, 6, 137.0
  sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate //Kontext
RMañj, 6, 165.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam /Kontext
RMañj, 6, 270.1
  mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /Kontext
RMañj, 6, 296.1
  śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /Kontext
RPSudh, 1, 6.1
  caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca /Kontext
RPSudh, 1, 16.2
  vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //Kontext
RPSudh, 1, 28.2
  sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //Kontext
RPSudh, 1, 50.2
  amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet //Kontext
RPSudh, 1, 62.2
  dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //Kontext
RPSudh, 1, 71.1
  aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ /Kontext
RPSudh, 1, 107.1
  kalkenānena sahitaṃ sūtakaṃ ca vimardayet /Kontext
RPSudh, 1, 114.1
  evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /Kontext
RPSudh, 1, 154.2
  mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā //Kontext
RPSudh, 2, 16.2
  anenaiva prakāreṇa badhyate sūtakaḥ sadā //Kontext
RPSudh, 2, 18.1
  śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /Kontext
RPSudh, 2, 25.1
  tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet /Kontext
RPSudh, 2, 42.2
  vedhate śatavedhena sūtako nātra saṃśayaḥ //Kontext
RPSudh, 2, 50.1
  abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet /Kontext
RPSudh, 2, 52.2
  tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //Kontext
RPSudh, 2, 72.2
  tānyeva kolamātrāṇi palamātraṃ tu sūtakam //Kontext
RPSudh, 2, 80.1
  aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet /Kontext
RPSudh, 2, 88.1
  navanītasamo varṇaḥ sūtakasyāpi dṛśyate /Kontext
RPSudh, 3, 13.3
  sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //Kontext
RPSudh, 4, 40.1
  ravitulyena balinā sūtakena samena ca /Kontext
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Kontext
RRÅ, R.kh., 2, 24.2
  dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //Kontext
RRÅ, R.kh., 2, 29.2
  saptadhā sūtakaṃ tena kuryāddhamanam utthitam //Kontext
RRÅ, R.kh., 2, 38.1
  dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ /Kontext
RRÅ, R.kh., 3, 1.2
  ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //Kontext
RRÅ, R.kh., 3, 25.2
  tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt //Kontext
RRÅ, R.kh., 4, 21.1
  dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /Kontext
RRÅ, R.kh., 4, 23.1
  tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /Kontext
RRÅ, R.kh., 8, 25.2
  śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //Kontext
RRÅ, V.kh., 2, 51.0
  saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ //Kontext
RRÅ, V.kh., 20, 35.2
  samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam //Kontext
RRÅ, V.kh., 4, 8.1
  niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ /Kontext
RRÅ, V.kh., 4, 160.2
  evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //Kontext
RRÅ, V.kh., 6, 43.1
  palāni daśa gandhasya sūtakasyaikaviṃśatiḥ /Kontext
RRÅ, V.kh., 6, 55.2
  tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam //Kontext
RRÅ, V.kh., 6, 106.1
  athavā dolikāyantre svedayed drutasūtakam /Kontext
RRÅ, V.kh., 7, 119.1
  samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /Kontext
RRÅ, V.kh., 8, 16.1
  sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam /Kontext
RRÅ, V.kh., 9, 103.2
  ityevaṃ saptadhā kuryājjāyate bhasmasūtakam //Kontext
RRÅ, V.kh., 9, 104.1
  tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /Kontext
RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Kontext
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Kontext
RRS, 11, 35.1
  miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /Kontext
RRS, 11, 37.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Kontext
RRS, 11, 113.1
  palāśabījakaṃ raktajambīrāmlena sūtakam /Kontext
RRS, 3, 110.2
  bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam //Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext
RSK, 1, 37.2
  tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ //Kontext
ŚdhSaṃh, 2, 11, 10.1
  kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /Kontext
ŚdhSaṃh, 2, 11, 29.1
  pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /Kontext
ŚdhSaṃh, 2, 11, 48.2
  sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //Kontext
ŚdhSaṃh, 2, 12, 2.1
  rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 33.2
  evaṃ dvādaśabhir yāmairmriyate sūtakottamaḥ //Kontext
ŚdhSaṃh, 2, 12, 38.1
  ekamekapuṭenaiva jāyate bhasma sūtakam /Kontext
ŚdhSaṃh, 2, 12, 40.2
  pacenmṛdupuṭenaiva sūtako yāti bhasmatām //Kontext
ŚdhSaṃh, 2, 12, 185.1
  sūtakāddviguṇenaiva śuddhenādhomukhena ca /Kontext
ŚdhSaṃh, 2, 12, 259.2
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam //Kontext