References

ÅK, 1, 25, 17.1
  sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham /Context
ÅK, 1, 25, 37.2
  mūṣākarṇam anuprāptair ekakolīśako mataḥ //Context
ÅK, 1, 25, 44.2
  mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //Context
ÅK, 1, 25, 63.2
  tato mūṣāgataṃ sattvaṃ samādāya samantataḥ //Context
ÅK, 1, 25, 64.1
  dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet /Context
ÅK, 1, 25, 69.1
  sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ /Context
ÅK, 1, 26, 33.2
  kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm //Context
ÅK, 1, 26, 39.1
  tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Context
ÅK, 1, 26, 55.1
  tataścācchādayetsamyaggostanākāramūṣayā /Context
ÅK, 1, 26, 60.2
  mūṣā mūṣodarāviṣṭā ādyantasamavartulā //Context
ÅK, 1, 26, 60.2
  mūṣā mūṣodarāviṣṭā ādyantasamavartulā //Context
ÅK, 1, 26, 62.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /Context
ÅK, 1, 26, 63.2
  nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet //Context
ÅK, 1, 26, 103.2
  mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham //Context
ÅK, 1, 26, 109.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Context
ÅK, 1, 26, 109.2
  mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet //Context
ÅK, 1, 26, 115.1
  nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset /Context
ÅK, 1, 26, 115.2
  mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //Context
ÅK, 1, 26, 117.1
  salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /Context
ÅK, 1, 26, 122.1
  mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane /Context
ÅK, 1, 26, 131.1
  vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām /Context
ÅK, 1, 26, 148.2
  mūṣā hi krauñcikā proktā kumudī karahāṭikā //Context
ÅK, 1, 26, 149.2
  muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate //Context
ÅK, 1, 26, 149.2
  muṣṇāti doṣānmūṣeyaṃ sā mūṣeti nigadyate //Context
ÅK, 1, 26, 150.2
  mūṣāmukhaviniṣkrāntā varam ekāpi kākinī //Context
ÅK, 1, 26, 151.2
  mūṣāpidhānayorbandhe randhrāṇaṃ suvilepayet //Context
ÅK, 1, 26, 153.1
  cirādhmānasahā sā hi mūṣārthamatiśasyate /Context
ÅK, 1, 26, 158.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Context
ÅK, 1, 26, 159.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā //Context
ÅK, 1, 26, 160.2
  tayā viracitā mūṣā vajradrāvaṇake hitā //Context
ÅK, 1, 26, 162.1
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Context
ÅK, 1, 26, 165.1
  mṛṇmayā sādhitā mūṣā kṣitikhecaralepitā /Context
ÅK, 1, 26, 168.1
  dravībhāvam mūṣāyāṃ dhmānayogataḥ /Context
ÅK, 1, 26, 168.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Context
ÅK, 1, 26, 169.1
  vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /Context
ÅK, 1, 26, 171.1
  mūṣā yā gostanākārā śikhāyuktapidhānakā /Context
ÅK, 1, 26, 171.2
  sattvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Context
ÅK, 1, 26, 176.2
  mañjūṣākāramūṣā yā nimnatāyāmavistarā //Context
ÅK, 1, 26, 177.1
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā /Context
ÅK, 1, 26, 177.2
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Context
ÅK, 1, 26, 178.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
ÅK, 1, 26, 178.2
  mūṣā sā musalākhyā ca cakribaddharase tathā //Context
ÅK, 1, 26, 180.2
  śaṇatvak ca samāyuktā mūṣā vajropamā matā //Context
ÅK, 1, 26, 181.1
  prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā /Context
ÅK, 1, 26, 191.1
  yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam /Context
ÅK, 1, 26, 193.1
  mokṣakṣārasya bhāgau dvāv yatkṛtau sā tu mūṣā syāduttamā tāraśodhane /Context
ÅK, 1, 26, 196.1
  viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe /Context
ÅK, 1, 26, 197.1
  kṣāravargakṛtālepā mūṣā nirvahaṇe hitā /Context
ÅK, 1, 26, 197.2
  viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet //Context
ÅK, 1, 26, 198.2
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //Context
ÅK, 1, 26, 215.1
  mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham /Context
ÅK, 1, 26, 233.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
ÅK, 2, 1, 39.2
  dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati //Context
ÅK, 2, 1, 99.2
  tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet //Context
ÅK, 2, 1, 136.2
  prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā //Context
ÅK, 2, 1, 223.1
  mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham /Context
ÅK, 2, 1, 223.2
  nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //Context
ÅK, 2, 1, 229.1
  sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham /Context
ÅK, 2, 1, 229.2
  nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ //Context
ÅK, 2, 1, 243.2
  pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //Context
ÅK, 2, 1, 251.2
  mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet //Context