Fundstellen

BhPr, 2, 3, 175.1
  apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /Kontext
RArṇ, 11, 31.2
  kākamācī ca mīnākṣī apāmārgo munistathā //Kontext
RArṇ, 11, 87.1
  palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /Kontext
RArṇ, 17, 96.2
  punarnavā apāmārga iṅgudī cakramardakaḥ //Kontext
RArṇ, 5, 30.2
  tilāpāmārgakadalī palāśaśigrumocikāḥ /Kontext
RArṇ, 6, 25.1
  apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam /Kontext
RArṇ, 6, 97.2
  apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //Kontext
RArṇ, 7, 114.1
  palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ /Kontext
RArṇ, 7, 133.1
  arkāpāmārgamusalīniculaṃ citrakaṃ tathā /Kontext
RArṇ, 8, 30.1
  āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet /Kontext
RCint, 6, 52.2
  tatra savidrute nāge vāsāpāmārgasambhavam //Kontext
RCūM, 11, 27.1
  athāpāmārgatoyena satailamaricena ca /Kontext
RCūM, 14, 126.1
  punarbhūsindhvapāmārgavajriṇītintiḍītvacām /Kontext
RCūM, 9, 4.1
  palāśakadalīśigrutilāpāmārgamokṣakāḥ /Kontext
RKDh, 1, 1, 237.1
  palāśabhasmāpāmārgayavakṣāraśca kāñjikam /Kontext
RMañj, 5, 40.2
  tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //Kontext
RMañj, 5, 45.1
  apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /Kontext
RMañj, 6, 95.1
  apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /Kontext
RMañj, 6, 150.1
  balārasaiḥ saptadhaivam apāmārgarasais tridhā /Kontext
RPSudh, 6, 44.2
  apāmārgakṣāratoyaistailena maricena ca //Kontext
RRÅ, R.kh., 2, 34.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Kontext
RRÅ, R.kh., 8, 84.2
  apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham //Kontext
RRÅ, V.kh., 12, 40.1
  apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ /Kontext
RRÅ, V.kh., 12, 45.2
  nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ //Kontext
RRÅ, V.kh., 13, 90.1
  kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam /Kontext
RRÅ, V.kh., 15, 13.1
  apāmārgapalāśotthabhasmakṣāraṃ samāharet /Kontext
RRÅ, V.kh., 19, 47.1
  raktaśākhinyapāmārgakuṭajasya tu bhasmakam /Kontext
RRÅ, V.kh., 2, 4.1
  tilāpāmārgakadalīcitrakārdrakamūlakam /Kontext
RRÅ, V.kh., 3, 13.2
  apāmārgo bhūkadambo viṣamuṣṭyekavīrakaḥ //Kontext
RRÅ, V.kh., 3, 34.2
  tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //Kontext
RRÅ, V.kh., 8, 93.1
  arkāpāmārgakadalīkṣāramamlena lolitam /Kontext
RRÅ, V.kh., 8, 130.1
  tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /Kontext
RRÅ, V.kh., 8, 134.1
  arkāpāmārgakadalībhasmatoyena lolayet /Kontext
RRS, 10, 72.2
  apāmārgāddevadālīdantītumburuvigrahāt //Kontext
RRS, 11, 103.1
  śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām /Kontext
RRS, 11, 118.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Kontext
RRS, 3, 38.2
  athāpāmārgatoyena satailamaricena hi //Kontext
RRS, 5, 240.0
  apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam //Kontext
RRS, 5, 242.0
  kvāthai raktāpāmārgasya vākucītailamāharet //Kontext
RSK, 1, 38.1
  mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet /Kontext
ŚdhSaṃh, 2, 12, 35.1
  apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /Kontext
ŚdhSaṃh, 2, 12, 194.1
  śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet /Kontext
ŚdhSaṃh, 2, 12, 250.1
  balārasaiḥ saptavelamapāmārgarasaistridhā /Kontext