References

BhPr, 2, 3, 175.1
  apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /Context
RArṇ, 11, 31.2
  kākamācī ca mīnākṣī apāmārgo munistathā //Context
RArṇ, 11, 87.1
  palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /Context
RArṇ, 17, 96.2
  punarnavā apāmārga iṅgudī cakramardakaḥ //Context
RArṇ, 5, 30.2
  tilāpāmārgakadalī palāśaśigrumocikāḥ /Context
RArṇ, 6, 25.1
  apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam /Context
RArṇ, 6, 97.2
  apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //Context
RArṇ, 7, 114.1
  palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ /Context
RArṇ, 7, 133.1
  arkāpāmārgamusalīniculaṃ citrakaṃ tathā /Context
RArṇ, 8, 30.1
  āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet /Context
RCint, 6, 52.2
  tatra savidrute nāge vāsāpāmārgasambhavam //Context
RCūM, 11, 27.1
  athāpāmārgatoyena satailamaricena ca /Context
RCūM, 14, 126.1
  punarbhūsindhvapāmārgavajriṇītintiḍītvacām /Context
RCūM, 9, 4.1
  palāśakadalīśigrutilāpāmārgamokṣakāḥ /Context
RKDh, 1, 1, 237.1
  palāśabhasmāpāmārgayavakṣāraśca kāñjikam /Context
RMañj, 5, 40.2
  tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //Context
RMañj, 5, 45.1
  apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /Context
RMañj, 6, 95.1
  apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /Context
RMañj, 6, 150.1
  balārasaiḥ saptadhaivam apāmārgarasais tridhā /Context
RPSudh, 6, 44.2
  apāmārgakṣāratoyaistailena maricena ca //Context
RRÅ, R.kh., 2, 34.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Context
RRÅ, R.kh., 8, 84.2
  apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham //Context
RRÅ, V.kh., 12, 40.1
  apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ /Context
RRÅ, V.kh., 12, 45.2
  nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ //Context
RRÅ, V.kh., 13, 90.1
  kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam /Context
RRÅ, V.kh., 15, 13.1
  apāmārgapalāśotthabhasmakṣāraṃ samāharet /Context
RRÅ, V.kh., 19, 47.1
  raktaśākhinyapāmārgakuṭajasya tu bhasmakam /Context
RRÅ, V.kh., 2, 4.1
  tilāpāmārgakadalīcitrakārdrakamūlakam /Context
RRÅ, V.kh., 3, 13.2
  apāmārgo bhūkadambo viṣamuṣṭyekavīrakaḥ //Context
RRÅ, V.kh., 3, 34.2
  tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca //Context
RRÅ, V.kh., 8, 93.1
  arkāpāmārgakadalīkṣāramamlena lolitam /Context
RRÅ, V.kh., 8, 130.1
  tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam /Context
RRÅ, V.kh., 8, 134.1
  arkāpāmārgakadalībhasmatoyena lolayet /Context
RRS, 10, 72.2
  apāmārgāddevadālīdantītumburuvigrahāt //Context
RRS, 11, 103.1
  śaśirekhāvaravarṇinīsakokilākṣāpāmārgakanakānām /Context
RRS, 11, 118.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Context
RRS, 3, 38.2
  athāpāmārgatoyena satailamaricena hi //Context
RRS, 5, 240.0
  apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam //Context
RRS, 5, 242.0
  kvāthai raktāpāmārgasya vākucītailamāharet //Context
RSK, 1, 38.1
  mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet /Context
ŚdhSaṃh, 2, 12, 35.1
  apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /Context
ŚdhSaṃh, 2, 12, 194.1
  śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet /Context
ŚdhSaṃh, 2, 12, 250.1
  balārasaiḥ saptavelamapāmārgarasaistridhā /Context