Fundstellen

RArṇ, 10, 60.1
  vyomasattvādibījāni rasajāraṇaśodhane /Kontext
RArṇ, 11, 20.2
  jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ //Kontext
RArṇ, 11, 68.2
  jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //Kontext
RArṇ, 11, 95.1
  sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam /Kontext
RArṇ, 11, 99.2
  kaṭutumbasya bījāni tasyārdhena tu dāpayet //Kontext
RArṇ, 11, 114.1
  bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /Kontext
RArṇ, 11, 116.1
  ahorātreṇa tadbījaṃ sūtako grasati priye /Kontext
RArṇ, 11, 127.2
  kaṭutumbasya bījāni mṛtalohāni pācayet //Kontext
RArṇ, 11, 146.1
  sārayettena bījena sahasramapi vedhayet /Kontext
RArṇ, 11, 147.1
  sārayet tena bījena lakṣavedhamavāpnuyāt /Kontext
RArṇ, 11, 177.1
  tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /Kontext
RArṇ, 11, 178.3
  kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //Kontext
RArṇ, 11, 179.1
  bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /Kontext
RArṇ, 11, 193.1
  hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /Kontext
RArṇ, 11, 195.1
  dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /Kontext
RArṇ, 11, 196.1
  tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ /Kontext
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Kontext
RArṇ, 12, 59.1
  sabījā cauṣadhī grāhyā kācid gulmalatā priye /Kontext
RArṇ, 12, 100.1
  vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam /Kontext
RArṇ, 12, 145.1
  āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /Kontext
RArṇ, 12, 157.0
  tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //Kontext
RArṇ, 12, 159.1
  bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /Kontext
RArṇ, 12, 162.3
  sabījaṃ sūtakopetam andhamūṣāniveśitam /Kontext
RArṇ, 12, 163.2
  śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet //Kontext
RArṇ, 12, 185.1
  bījāni sitaguñjāyāḥ puṣpayogena vāpayet /Kontext
RArṇ, 12, 223.3
  sabījaṃ sūtakaṃ caiva viṣatoyena marditam /Kontext
RArṇ, 12, 269.1
  tajjalena niṣiktaṃ ca hema bījārthasaṃyutam /Kontext
RArṇ, 12, 338.1
  nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /Kontext
RArṇ, 12, 372.1
  śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /Kontext
RArṇ, 13, 17.2
  nārīkusumapālāśabījatailasamanvitaiḥ /Kontext
RArṇ, 14, 21.0
  praṇavo bhuvaneśībījaṃ lakṣmībījaṃ tataḥ param //Kontext
RArṇ, 14, 21.0
  praṇavo bhuvaneśībījaṃ lakṣmībījaṃ tataḥ param //Kontext
RArṇ, 14, 77.2
  pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam /Kontext
RArṇ, 14, 146.1
  sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /Kontext
RArṇ, 14, 146.1
  sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /Kontext
RArṇ, 14, 150.1
  timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam /Kontext
RArṇ, 14, 173.2
  sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //Kontext
RArṇ, 15, 63.2
  sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /Kontext
RArṇ, 15, 77.2
  yathā hemni tathā tāre'pyādibījāni yojayet //Kontext
RArṇ, 15, 94.1
  kaṭukośātakībījaṃ caṇḍālīkandameva ca /Kontext
RArṇ, 15, 121.1
  bījadvayaṃ palāśasya palamekaṃ tu sūtakam /Kontext
RArṇ, 15, 126.1
  brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /Kontext
RArṇ, 15, 131.2
  bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam //Kontext
RArṇ, 15, 141.1
  snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 148.2
  kokilā karavīraṃ ca bījaṃ conmattakasya ca /Kontext
RArṇ, 15, 165.1
  śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /Kontext
RArṇ, 15, 175.1
  palāśabījaniryāsaṃ kokilonmattavāruṇi /Kontext
RArṇ, 15, 180.2
  kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //Kontext
RArṇ, 15, 181.1
  vākucī brahmabījāni karkaṭāsthīni sundari /Kontext
RArṇ, 15, 182.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /Kontext
RArṇ, 15, 182.2
  karakasya tu bījāni lohāṣṭāṃśena mardayet //Kontext
RArṇ, 15, 183.2
  vākucī brahmabījāni snuhyarkakṣīrasaindhavam /Kontext
RArṇ, 15, 189.1
  vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /Kontext
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 193.1
  lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /Kontext
RArṇ, 15, 195.1
  vākucī brahmabījāni jīrakadvayaguggulu /Kontext
RArṇ, 16, 20.2
  tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet //Kontext
RArṇ, 16, 44.2
  pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //Kontext
RArṇ, 16, 57.2
  pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //Kontext
RArṇ, 16, 85.2
  triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //Kontext
RArṇ, 17, 94.2
  tṛtīyāṃśena bījasya melayet parameśvari //Kontext
RArṇ, 17, 107.1
  kṣārodakaniṣekācca tadvad bījamanekadhā /Kontext
RArṇ, 17, 128.1
  kārpāsabījadaradatutthasaindhavagairikaiḥ /Kontext
RArṇ, 17, 156.2
  bījasaṃyuktamāvartya sthāpayenmatimān sadā //Kontext
RArṇ, 5, 14.2
  vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam //Kontext
RArṇ, 5, 16.3
  ekaikamoṣadhībījaṃ mārayed rasabhairavam //Kontext
RArṇ, 6, 24.1
  kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /Kontext
RArṇ, 6, 91.2
  peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā //Kontext
RArṇ, 6, 98.1
  amṛtākandatimirabījatvakkṣīraveṣṭitam /Kontext
RArṇ, 7, 69.1
  jvālinībījacūrṇena matsyapittaiśca bhāvayet /Kontext
RArṇ, 7, 113.2
  kuberākṣasya bījāni mallikāyāśca sundari //Kontext
RArṇ, 7, 154.1
  rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /Kontext
RArṇ, 8, 1.3
  rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //Kontext
RArṇ, 8, 16.1
  ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /Kontext
RArṇ, 8, 16.2
  hematāravaśādbījaṃ dvividhaṃ tāvadīśvari //Kontext
RArṇ, 8, 17.1
  pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /Kontext
RArṇ, 8, 17.1
  pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /Kontext
RArṇ, 8, 19.1
  rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak /Kontext
RArṇ, 8, 41.0
  bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu //Kontext
RArṇ, 8, 50.0
  bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //Kontext
RArṇ, 8, 50.0
  bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //Kontext
RArṇ, 8, 63.1
  vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam /Kontext
RArṇ, 8, 64.2
  evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham //Kontext
RArṇ, 8, 65.2
  mākṣikeṇa hataṃ tacca bīje nirvāhayet priye //Kontext
RArṇ, 8, 67.2
  bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam //Kontext
RArṇ, 8, 69.0
  hemabījamiti proktaṃ tārabījamataḥ śṛṇu //Kontext
RArṇ, 8, 69.0
  hemabījamiti proktaṃ tārabījamataḥ śṛṇu //Kontext
RArṇ, 8, 71.3
  triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam //Kontext
RArṇ, 8, 73.0
  uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //Kontext
RArṇ, 8, 73.0
  uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //Kontext
RArṇ, 8, 74.2
  sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet //Kontext
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Kontext
RArṇ, 8, 79.2
  idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /Kontext
RArṇ, 8, 81.2
  tailaṃ vipācayeddevi tena bījāni rañjayet //Kontext
RArṇ, 8, 86.1
  rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /Kontext
RArṇ, 8, 88.1
  evamuktāni bījāni jārayedviḍayogataḥ /Kontext
RArṇ, 9, 1.2
  bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /Kontext
RArṇ, 9, 16.2
  devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /Kontext