Fundstellen

ŚdhSaṃh, 2, 11, 14.2
  śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ //Kontext
ŚdhSaṃh, 2, 11, 18.1
  gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe /Kontext
ŚdhSaṃh, 2, 11, 37.2
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //Kontext
ŚdhSaṃh, 2, 11, 44.1
  śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /Kontext
ŚdhSaṃh, 2, 11, 46.1
  kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ /Kontext
ŚdhSaṃh, 2, 11, 47.1
  evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt /Kontext
ŚdhSaṃh, 2, 11, 49.1
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ /Kontext
ŚdhSaṃh, 2, 11, 70.1
  svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 73.2
  tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet //Kontext
ŚdhSaṃh, 2, 11, 84.1
  taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /Kontext
ŚdhSaṃh, 2, 11, 104.1
  cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /Kontext
ŚdhSaṃh, 2, 12, 26.2
  liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet //Kontext
ŚdhSaṃh, 2, 12, 36.2
  etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //Kontext
ŚdhSaṃh, 2, 12, 57.2
  ekatra mardayeccūrṇamindravāruṇikārasaiḥ //Kontext
ŚdhSaṃh, 2, 12, 61.2
  kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ //Kontext
ŚdhSaṃh, 2, 12, 63.1
  ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ /Kontext
ŚdhSaṃh, 2, 12, 78.1
  agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /Kontext
ŚdhSaṃh, 2, 12, 79.1
  sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 85.1
  taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 89.1
  piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet /Kontext
ŚdhSaṃh, 2, 12, 102.1
  bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet /Kontext
ŚdhSaṃh, 2, 12, 115.1
  hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ /Kontext
ŚdhSaṃh, 2, 12, 115.2
  deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam //Kontext
ŚdhSaṃh, 2, 12, 121.2
  taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ //Kontext
ŚdhSaṃh, 2, 12, 154.1
  tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ /Kontext
ŚdhSaṃh, 2, 12, 179.2
  madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //Kontext
ŚdhSaṃh, 2, 12, 182.1
  catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet /Kontext
ŚdhSaṃh, 2, 12, 193.2
  guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //Kontext
ŚdhSaṃh, 2, 12, 199.1
  dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /Kontext
ŚdhSaṃh, 2, 12, 202.2
  taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam //Kontext
ŚdhSaṃh, 2, 12, 205.1
  kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet /Kontext
ŚdhSaṃh, 2, 12, 221.1
  vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 243.1
  pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca /Kontext
ŚdhSaṃh, 2, 12, 265.1
  pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /Kontext
ŚdhSaṃh, 2, 12, 265.1
  pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /Kontext
ŚdhSaṃh, 2, 12, 268.2
  pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //Kontext
ŚdhSaṃh, 2, 12, 273.1
  etaccūrṇaiḥ śāṇamitai rasaṃ kandarpasundaram /Kontext
ŚdhSaṃh, 2, 12, 274.1
  etāsāṃ karṣacūrṇena sarpiṣkarṣeṇa saṃyutam /Kontext