References

RCūM, 10, 22.2
  paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //Context
RCūM, 10, 38.2
  khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam //Context
RCūM, 10, 49.2
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //Context
RCūM, 11, 35.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Context
RCūM, 11, 92.1
  iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ /Context
RCūM, 13, 48.2
  paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake //Context
RCūM, 13, 62.2
  paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake //Context
RCūM, 14, 32.1
  kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /Context
RCūM, 14, 36.2
  mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //Context
RCūM, 14, 73.2
  kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //Context
RCūM, 14, 104.1
  taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /Context
RCūM, 14, 113.1
  samagandham ayaścūrṇaṃ kumārīvārimarditam /Context
RCūM, 14, 157.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //Context
RCūM, 14, 168.1
  suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ /Context
RCūM, 14, 207.1
  tato dālī tripādena cūrṇārdhena tataḥ param /Context
RCūM, 14, 226.2
  aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //Context
RCūM, 16, 13.1
  tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam /Context
RCūM, 3, 17.2
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Context
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RCūM, 4, 70.1
  kāravallījaṭācūrṇairdaśadhā puṭito hi sa /Context
RCūM, 5, 58.1
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Context
RCūM, 5, 147.2
  cūrṇatvādiguṇāvāptistathā loheṣu niścitam //Context