References

ÅK, 1, 25, 68.1
  kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ /Context
ÅK, 1, 26, 56.2
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇaiḥ samanvitam //Context
ÅK, 1, 26, 76.1
  pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ /Context
ÅK, 2, 1, 17.2
  ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari //Context
ÅK, 2, 1, 24.1
  taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet /Context
ÅK, 2, 1, 26.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Context
ÅK, 2, 1, 54.1
  sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /Context
ÅK, 2, 1, 57.1
  tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet /Context
ÅK, 2, 1, 66.1
  śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet /Context
ÅK, 2, 1, 126.2
  kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat //Context
ÅK, 2, 1, 156.1
  svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /Context
ÅK, 2, 1, 243.1
  jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam /Context
ÅK, 2, 1, 259.2
  iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ //Context