Fundstellen

RAdhy, 1, 51.1
  palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /Kontext
RAdhy, 1, 87.1
  caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam /Kontext
RAdhy, 1, 124.1
  maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam /Kontext
RAdhy, 1, 145.2
  pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase //Kontext
RAdhy, 1, 145.2
  pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase //Kontext
RAdhy, 1, 146.2
  catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt //Kontext
RAdhy, 1, 149.1
  aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet /Kontext
RAdhy, 1, 156.2
  loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā /Kontext
RAdhy, 1, 186.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Kontext
RAdhy, 1, 212.1
  vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /Kontext
RAdhy, 1, 218.1
  gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /Kontext
RAdhy, 1, 219.2
  taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca //Kontext
RAdhy, 1, 220.2
  cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //Kontext
RAdhy, 1, 230.1
  madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /Kontext
RAdhy, 1, 236.1
  tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam /Kontext
RAdhy, 1, 239.1
  palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet /Kontext
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Kontext
RAdhy, 1, 245.2
  ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām //Kontext
RAdhy, 1, 251.1
  dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari /Kontext
RAdhy, 1, 258.2
  tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ //Kontext
RAdhy, 1, 261.1
  tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /Kontext
RAdhy, 1, 272.1
  pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /Kontext
RAdhy, 1, 272.2
  śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam //Kontext
RAdhy, 1, 308.2
  cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //Kontext
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Kontext
RAdhy, 1, 316.2
  bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //Kontext
RAdhy, 1, 320.1
  tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /Kontext
RAdhy, 1, 332.1
  svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ /Kontext
RAdhy, 1, 333.1
  tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /Kontext
RAdhy, 1, 336.2
  tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //Kontext
RAdhy, 1, 376.1
  aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā /Kontext
RAdhy, 1, 445.1
  ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam /Kontext