References

RKDh, 1, 1, 56.1
  pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /Context
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Context
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Context
RKDh, 1, 1, 66.1
  vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ /Context
RKDh, 1, 1, 67.2
  atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā /Context
RKDh, 1, 1, 67.2
  atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā /Context
RKDh, 1, 1, 68.2
  tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā //Context
RKDh, 1, 1, 118.1
  pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet /Context
RKDh, 1, 1, 142.2
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Context
RKDh, 1, 1, 145.1
  pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /Context
RKDh, 1, 1, 163.2
  saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //Context
RKDh, 1, 1, 173.1
  lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram /Context
RKDh, 1, 1, 174.2
  iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /Context
RKDh, 1, 1, 206.1
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Context
RKDh, 1, 1, 207.2
  lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //Context
RKDh, 1, 1, 209.2
  kāsīsacūrṇamaṇḍūraṃ ṭaṃkaṇaṃ navasādaram //Context
RKDh, 1, 1, 221.2
  khaṭikā lavaṇaṃ māṣacūrṇaṃ guḍapurau tathā //Context
RKDh, 1, 1, 222.1
  atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam /Context
RKDh, 1, 1, 242.1
  mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ /Context
RKDh, 1, 1, 249.2
  cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam /Context
RKDh, 1, 2, 54.1
  triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni /Context
RKDh, 1, 2, 54.3
  sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ //Context
RKDh, 1, 2, 59.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /Context