Fundstellen

ÅK, 2, 1, 228.1
  matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca /Kontext
ÅK, 2, 1, 364.1
  meṣaśṛṅgīśaśavasāśakravāruṇiṭaṅkaṇaiḥ /Kontext
BhPr, 2, 3, 246.1
  śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /Kontext
RArṇ, 6, 12.2
  meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ //Kontext
RArṇ, 7, 40.2
  śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet //Kontext
RCūM, 14, 96.1
  śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /Kontext
RCūM, 9, 29.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Kontext
RHT, 9, 10.2
  tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //Kontext
RPSudh, 4, 66.1
  śaśaraktena liptaṃ hi saptavāreṇa tāpitam /Kontext
RRÅ, R.kh., 9, 5.1
  śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /Kontext
RRÅ, V.kh., 17, 49.1
  iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā /Kontext
RRÅ, V.kh., 3, 27.2
  pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu //Kontext
RRÅ, V.kh., 9, 3.1
  gaṃdhaśaśadantāśca bhrāmakasya mukhaṃ tathā /Kontext
RRS, 10, 95.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Kontext
RRS, 5, 101.1
  śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /Kontext
RRS, 5, 132.1
  taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam /Kontext