References

RRÅ, R.kh., 8, 22.1
  svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam /Context
RRÅ, R.kh., 8, 67.1
  nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam /Context
RRÅ, R.kh., 9, 6.2
  tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //Context
RRÅ, R.kh., 9, 13.2
  tena lauhasya patrāṇi lepayetpalapañcakam //Context
RRÅ, R.kh., 9, 54.1
  toyāṣṭabhāgaśeṣena triphalāpalapañcakam /Context
RRÅ, V.kh., 19, 45.1
  kramavṛddhāgninā paścātpaceddivasapañcakam /Context
RRÅ, V.kh., 19, 104.1
  madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /Context
RRÅ, V.kh., 3, 94.1
  āsāmekarasenaiva trikṣārapaṭupañcakam /Context
RRÅ, V.kh., 3, 111.0
  nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam //Context
RRÅ, V.kh., 3, 112.1
  tena lohasya patrāṇi lepayet palapañcakam /Context
RRÅ, V.kh., 6, 33.2
  bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam //Context
RRÅ, V.kh., 8, 13.1
  nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam /Context
RRÅ, V.kh., 8, 108.1
  muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /Context