References

ÅK, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Context
BhPr, 2, 3, 12.1
  kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /Context
BhPr, 2, 3, 175.1
  apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /Context
BhPr, 2, 3, 179.2
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet //Context
RAdhy, 1, 96.1
  āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet /Context
RArṇ, 17, 64.3
  mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //Context
RArṇ, 8, 15.2
  śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /Context
RCint, 3, 120.1
  kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /Context
RCint, 3, 163.2
  śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet //Context
RCint, 6, 19.2
  lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet //Context
RCint, 8, 18.1
  mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /Context
RCūM, 14, 34.1
  lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /Context
RCūM, 16, 38.2
  cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate //Context
RCūM, 16, 61.2
  drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet //Context
RCūM, 5, 134.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Context
RMañj, 6, 28.1
  rasasya bhasmanā hema pādāṃśena prakalpayet /Context
RMañj, 6, 277.1
  pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet /Context
RMañj, 6, 332.2
  bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet //Context
RPSudh, 2, 25.1
  tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet /Context
RPSudh, 4, 87.1
  pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /Context
RRÅ, R.kh., 3, 22.1
  goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /Context
RRÅ, V.kh., 10, 31.1
  kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 12, 33.2
  svarṇādiratnajātaiśca upahāraṃ prakalpayet //Context
RRÅ, V.kh., 14, 93.1
  mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 14, 96.2
  caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet //Context
RRÅ, V.kh., 18, 121.2
  mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet //Context
RRÅ, V.kh., 19, 9.1
  mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 19, 33.1
  dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 4, 90.3
  sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet //Context
RRÅ, V.kh., 7, 28.3
  śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet //Context
RRÅ, V.kh., 8, 51.1
  tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /Context
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Context
RSK, 1, 38.1
  mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet /Context
RSK, 1, 39.2
  cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //Context
ŚdhSaṃh, 2, 11, 11.1
  kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /Context
ŚdhSaṃh, 2, 11, 94.1
  mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām /Context
ŚdhSaṃh, 2, 12, 35.1
  apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /Context
ŚdhSaṃh, 2, 12, 39.1
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet /Context
ŚdhSaṃh, 2, 12, 61.1
  tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet /Context
ŚdhSaṃh, 2, 12, 97.1
  sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet /Context
ŚdhSaṃh, 2, 12, 182.1
  catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet /Context