Fundstellen

RMañj, 2, 5.2
  āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret //Kontext
RMañj, 2, 12.1
  ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān /Kontext
RMañj, 2, 13.1
  karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje /Kontext
RMañj, 3, 9.1
  bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /Kontext
RMañj, 3, 24.1
  vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Kontext
RMañj, 3, 26.2
  evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //Kontext
RMañj, 3, 47.1
  kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /Kontext
RMañj, 3, 47.2
  tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //Kontext
RMañj, 3, 48.2
  dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //Kontext
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Kontext
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Kontext
RMañj, 3, 52.1
  rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ /Kontext
RMañj, 3, 53.1
  ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /Kontext
RMañj, 3, 100.3
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Kontext
RMañj, 5, 6.1
  triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa /Kontext
RMañj, 5, 7.2
  luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //Kontext
RMañj, 5, 10.2
  uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //Kontext
RMañj, 5, 14.1
  evaṃ munipuṭairhema notthānaṃ labhate punaḥ /Kontext
RMañj, 5, 19.1
  ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /Kontext
RMañj, 5, 21.1
  puṭena jārayettāraṃ mṛtaṃ bhavati niścitam /Kontext
RMañj, 5, 22.2
  dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //Kontext
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RMañj, 5, 43.1
  evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /Kontext
RMañj, 5, 58.2
  kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā //Kontext
RMañj, 5, 59.2
  evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet //Kontext
RMañj, 6, 43.2
  ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet //Kontext
RMañj, 6, 149.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Kontext
RMañj, 6, 186.1
  kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /Kontext
RMañj, 6, 215.2
  dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //Kontext
RMañj, 6, 231.2
  yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //Kontext
RMañj, 6, 256.1
  gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /Kontext
RMañj, 6, 275.2
  bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //Kontext
RMañj, 6, 308.2
  ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //Kontext
RMañj, 6, 334.1
  ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet /Kontext