Fundstellen

RPSudh, 1, 11.1
  mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /Kontext
RPSudh, 10, 46.3
  kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //Kontext
RPSudh, 10, 48.2
  māṇikādvayamānena govaraṃ puṭamucyate //Kontext
RPSudh, 10, 51.2
  upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //Kontext
RPSudh, 10, 51.2
  upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //Kontext
RPSudh, 10, 52.1
  govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam /Kontext
RPSudh, 2, 15.1
  lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet /Kontext
RPSudh, 2, 16.1
  paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /Kontext
RPSudh, 2, 26.1
  puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca /Kontext
RPSudh, 2, 26.2
  puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //Kontext
RPSudh, 2, 27.1
  anenaiva prakāreṇa puṭāni trīṇi dāpayet /Kontext
RPSudh, 2, 69.1
  tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca /Kontext
RPSudh, 2, 79.1
  tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ /Kontext
RPSudh, 3, 25.1
  tadanu kukkuṭānāṃ puṭe śṛto vanodbhavakena vai /Kontext
RPSudh, 3, 30.1
  upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām /Kontext
RPSudh, 4, 10.2
  evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet //Kontext
RPSudh, 4, 12.2
  jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam //Kontext
RPSudh, 4, 15.1
  saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ /Kontext
RPSudh, 4, 17.1
  satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /Kontext
RPSudh, 4, 30.2
  tato dvādaśavārāṇi puṭānyatra pradāpayet //Kontext
RPSudh, 4, 32.1
  viṃśatpuṭena tattāraṃ bhūtībhavati niścitam /Kontext
RPSudh, 4, 32.2
  puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /Kontext
RPSudh, 4, 37.2
  kukkuṭākhye puṭe samyak puṭayettadanaṃtaram //Kontext
RPSudh, 4, 72.2
  peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate //Kontext
RPSudh, 4, 74.2
  puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //Kontext
RPSudh, 4, 82.2
  chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ //Kontext
RPSudh, 4, 98.2
  puṭena vipaced dhīmān vārāheṇa kharāgninā /Kontext
RPSudh, 4, 112.2
  haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ //Kontext
RPSudh, 5, 17.1
  ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā /Kontext
RPSudh, 5, 19.1
  puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam /Kontext
RPSudh, 5, 22.1
  ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /Kontext
RPSudh, 5, 24.2
  siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe //Kontext
RPSudh, 5, 25.2
  sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //Kontext
RPSudh, 5, 72.2
  kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā //Kontext
RPSudh, 5, 94.3
  śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //Kontext
RPSudh, 6, 36.1
  bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ /Kontext
RPSudh, 7, 28.2
  chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //Kontext
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Kontext
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Kontext