References

RArṇ, 11, 30.0
  āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ //Context
RArṇ, 11, 32.2
  ekaikasya dravaireva puṭaikaikaṃ pradāpayet //Context
RArṇ, 11, 37.2
  śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam //Context
RArṇ, 11, 42.2
  tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //Context
RArṇ, 11, 94.2
  puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam //Context
RArṇ, 11, 118.1
  mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /Context
RArṇ, 11, 121.2
  paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //Context
RArṇ, 11, 131.1
  kuliśena puṭe dagdhe karṣvagnau tena mardayet /Context
RArṇ, 11, 138.2
  puṭena mārayedetadindragopanibhaṃ bhavet //Context
RArṇ, 11, 174.2
  caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //Context
RArṇ, 11, 184.1
  kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /Context
RArṇ, 11, 211.2
  divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //Context
RArṇ, 12, 101.2
  gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //Context
RArṇ, 12, 107.2
  krauñcapādodare dattvā tato dadyāt puṭatrayam //Context
RArṇ, 12, 110.2
  śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt //Context
RArṇ, 12, 140.1
  raktacitrakabhallātatailaliptaṃ puṭena tu /Context
RArṇ, 12, 176.1
  pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet /Context
RArṇ, 12, 217.2
  tat puṭena ca deveśi sindūrāruṇasaṃnibham /Context
RArṇ, 12, 231.2
  niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //Context
RArṇ, 14, 52.2
  bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //Context
RArṇ, 14, 80.1
  puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam /Context
RArṇ, 14, 86.2
  puṭena jāyeta bhasma sindūrāruṇasaṃnibham //Context
RArṇ, 14, 116.1
  mārayedbhūdhare yantre puṭānāṃ saptakena tu /Context
RArṇ, 14, 118.1
  viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /Context
RArṇ, 14, 123.1
  vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa /Context
RArṇ, 14, 128.2
  mārayedbhūdhare yantre puṭānāṃ saptakena tu //Context
RArṇ, 14, 131.1
  āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa /Context
RArṇ, 14, 135.1
  āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare /Context
RArṇ, 14, 140.1
  vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /Context
RArṇ, 15, 42.2
  mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet /Context
RArṇ, 15, 46.1
  bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet /Context
RArṇ, 15, 100.2
  āraṇyopalake devi dāpayecca puṭatrayam //Context
RArṇ, 15, 128.1
  bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /Context
RArṇ, 15, 135.2
  dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 139.3
  divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam //Context
RArṇ, 15, 144.2
  tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet /Context
RArṇ, 15, 152.0
  tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye //Context
RArṇ, 15, 170.2
  ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ //Context
RArṇ, 16, 20.1
  śaṅkhenaivārkadugdhena puṭena śatavāpitam /Context
RArṇ, 16, 31.2
  āraṇyagomayenaiva puṭān dadyāccaturdaśa //Context
RArṇ, 16, 70.2
  mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //Context
RArṇ, 16, 72.1
  anena kramayogeṇa śataṃ dadyāt puṭāni ca /Context
RArṇ, 16, 74.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Context
RArṇ, 16, 75.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Context
RArṇ, 16, 94.2
  puṭeṣu piṣṭikābandho golena nigalena ca //Context
RArṇ, 16, 96.2
  naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet //Context
RArṇ, 17, 23.2
  puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ //Context
RArṇ, 17, 27.2
  puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //Context
RArṇ, 17, 33.2
  kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //Context
RArṇ, 17, 36.2
  mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet //Context
RArṇ, 17, 37.2
  mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet //Context
RArṇ, 17, 38.2
  mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet //Context
RArṇ, 17, 53.1
  cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam /Context
RArṇ, 17, 69.2
  indragopasamaṃ kalkaṃ puṭayogena jārayet //Context
RArṇ, 17, 103.2
  puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //Context
RArṇ, 17, 130.2
  sitārkapattratoyena puṭo varṇaprado bhavet //Context
RArṇ, 17, 133.2
  saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //Context
RArṇ, 17, 138.0
  śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet //Context
RArṇ, 4, 12.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Context
RArṇ, 6, 17.2
  mṛtaṃ tu pañcaniculapuṭair bahulapītakam //Context
RArṇ, 6, 82.2
  tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //Context
RArṇ, 6, 82.2
  tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //Context
RArṇ, 6, 98.2
  meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ //Context
RArṇ, 6, 100.2
  kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ //Context
RArṇ, 6, 102.2
  snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet //Context
RArṇ, 6, 103.2
  udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam //Context
RArṇ, 6, 106.1
  sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ /Context
RArṇ, 6, 107.2
  anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //Context
RArṇ, 6, 115.2
  puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt //Context
RArṇ, 6, 130.2
  vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam //Context
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Context
RArṇ, 7, 9.2
  saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam /Context
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Context
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Context
RArṇ, 7, 31.2
  krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //Context
RArṇ, 7, 77.2
  dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //Context
RArṇ, 8, 21.1
  snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt /Context
RArṇ, 8, 46.2
  kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ //Context
RArṇ, 8, 59.3
  nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //Context
RArṇ, 8, 62.2
  āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ //Context
RArṇ, 8, 71.1
  puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /Context