References

ÅK, 1, 25, 46.2
  puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu //Context
ÅK, 1, 25, 46.2
  puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu //Context
ÅK, 1, 25, 53.2
  na tatpuṭasahasreṇa kṣayamāyāti sarvadā //Context
ÅK, 1, 25, 65.1
  sakāñjikena saṃpeṣya puṭayogena śodhayet /Context
ÅK, 1, 25, 107.2
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram //Context
ÅK, 1, 26, 32.2
  puṭamaucityayogena dīyate tannigadyate //Context
ÅK, 1, 26, 37.2
  sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam //Context
ÅK, 1, 26, 50.2
  vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Context
ÅK, 1, 26, 87.2
  yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ //Context
ÅK, 1, 26, 137.2
  bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ //Context
ÅK, 1, 26, 143.2
  ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //Context
ÅK, 1, 26, 176.1
  sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca /Context
ÅK, 1, 26, 177.2
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Context
ÅK, 1, 26, 199.1
  lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ /Context
ÅK, 1, 26, 218.2
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam //Context
ÅK, 1, 26, 220.1
  majjanaṃ rekhāpūrṇatā puṭato bhavet /Context
ÅK, 1, 26, 220.2
  puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam //Context
ÅK, 1, 26, 221.2
  yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ //Context
ÅK, 1, 26, 223.1
  ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate /Context
ÅK, 1, 26, 228.2
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Context
ÅK, 1, 26, 229.1
  puṭaṃ bhūmitale yattadvitastidvitayocchrayam /Context
ÅK, 1, 26, 229.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Context
ÅK, 1, 26, 230.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ /Context
ÅK, 1, 26, 232.1
  gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
ÅK, 1, 26, 235.2
  upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam //Context
ÅK, 1, 26, 235.2
  upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam //Context
ÅK, 1, 26, 236.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /Context
ÅK, 1, 26, 237.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Context
ÅK, 1, 26, 237.2
  puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ //Context
ÅK, 1, 26, 241.1
  garuṇḍasādhanāsteṣu puṭaṃ kukkuṭasaṃjñakam /Context
ÅK, 1, 26, 241.2
  varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet //Context
ÅK, 1, 26, 241.2
  varāhapuṭasaṃjñaṃ hi gajasaṃjñaṃ puṭe bhavet //Context
ÅK, 2, 1, 15.1
  bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /Context
ÅK, 2, 1, 24.2
  ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu //Context
ÅK, 2, 1, 56.1
  utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /Context
ÅK, 2, 1, 63.2
  puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake //Context
ÅK, 2, 1, 96.1
  eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet /Context
ÅK, 2, 1, 100.1
  punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati /Context
ÅK, 2, 1, 103.1
  puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram /Context
ÅK, 2, 1, 108.2
  eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam //Context
ÅK, 2, 1, 143.1
  mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā /Context
ÅK, 2, 1, 144.1
  nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /Context
ÅK, 2, 1, 144.2
  ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //Context
ÅK, 2, 1, 145.1
  peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /Context
ÅK, 2, 1, 145.2
  kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe //Context
ÅK, 2, 1, 145.2
  kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe //Context
ÅK, 2, 1, 147.2
  tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet //Context
ÅK, 2, 1, 149.2
  sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt //Context
ÅK, 2, 1, 152.2
  mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet //Context
ÅK, 2, 1, 153.2
  kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //Context
ÅK, 2, 1, 157.2
  puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ //Context
ÅK, 2, 1, 158.1
  viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam /Context
ÅK, 2, 1, 159.1
  puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /Context
ÅK, 2, 1, 161.1
  kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ /Context
ÅK, 2, 1, 166.1
  ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ /Context
ÅK, 2, 1, 171.2
  vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet //Context
ÅK, 2, 1, 172.1
  dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //Context
ÅK, 2, 1, 173.1
  ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet /Context
ÅK, 2, 1, 174.2
  evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam //Context
ÅK, 2, 1, 174.2
  evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam //Context
ÅK, 2, 1, 176.1
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam /Context
ÅK, 2, 1, 177.2
  evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet //Context
ÅK, 2, 1, 178.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /Context
ÅK, 2, 1, 179.1
  gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt /Context
ÅK, 2, 1, 179.2
  ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam //Context
ÅK, 2, 1, 199.2
  puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //Context
ÅK, 2, 1, 201.2
  evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ //Context
ÅK, 2, 1, 244.2
  grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā //Context
ÅK, 2, 1, 250.2
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context
ÅK, 2, 1, 250.2
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context