References

RHT, 14, 15.2
  mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam //Context
RHT, 15, 2.2
  paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //Context
RHT, 18, 2.2
  puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam //Context
RHT, 18, 10.2
  ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam //Context
RHT, 18, 33.2
  madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā //Context
RHT, 18, 36.1
  tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /Context
RHT, 18, 38.1
  svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /Context
RHT, 18, 59.1
  yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam /Context
RHT, 4, 19.1
  bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam /Context
RHT, 4, 23.2
  tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //Context
RHT, 5, 28.2
  tripuṭaistapte khalve mṛditā garbhe tathā dravati //Context
RHT, 5, 34.2
  svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //Context
RHT, 7, 7.1
  dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe /Context
RHT, 8, 10.2
  samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //Context