References

RArṇ, 11, 44.1
  nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam /Context
RArṇ, 11, 187.2
  strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ /Context
RArṇ, 12, 41.1
  narasārarasastanye bhāvanāḥ saptadhā pṛthak /Context
RArṇ, 12, 99.1
  raktakañcukikandaṃ tu strīstanyena tu peṣitam /Context
RArṇ, 13, 18.2
  strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet //Context
RArṇ, 14, 153.1
  etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /Context
RArṇ, 14, 159.2
  bālavatsapurīṣaṃ ca strīstanyena ca peṣayet //Context
RArṇ, 15, 51.2
  strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 61.1
  lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam /Context
RArṇ, 15, 122.2
  strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet //Context
RArṇ, 17, 6.2
  tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //Context
RArṇ, 17, 12.2
  strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //Context
RArṇ, 17, 13.1
  śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /Context
RArṇ, 6, 81.2
  snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca //Context
RArṇ, 6, 92.2
  āraktarākāmūlaṃ vā strīstanyena tu peṣitam //Context
RArṇ, 6, 99.2
  aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ //Context
RArṇ, 7, 8.1
  mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /Context
RArṇ, 7, 9.3
  strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam //Context
RArṇ, 7, 148.2
  stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam //Context
RArṇ, 8, 28.1
  cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam /Context
RArṇ, 8, 32.2
  bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ //Context
RArṇ, 8, 36.2
  milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ //Context
RArṇ, 8, 37.2
  strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane //Context