References

RRÅ, R.kh., 5, 12.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /Context
RRÅ, R.kh., 5, 30.0
  vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //Context
RRÅ, R.kh., 5, 46.4
  hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //Context
RRÅ, R.kh., 7, 33.1
  ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 8, 47.2
  pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ //Context
RRÅ, R.kh., 8, 75.2
  liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye //Context
RRÅ, V.kh., 16, 9.2
  tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam //Context
RRÅ, V.kh., 19, 10.1
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /Context
RRÅ, V.kh., 19, 11.2
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //Context
RRÅ, V.kh., 19, 14.2
  varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /Context
RRÅ, V.kh., 19, 16.2
  varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /Context
RRÅ, V.kh., 19, 59.2
  punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati /Context
RRÅ, V.kh., 19, 74.1
  ṭaṃkaṇaṃ navasāraṃ ca dattvā secyaṃ nṛmūtrake /Context
RRÅ, V.kh., 19, 130.2
  ācchādayettu vastreṇa jalasiktena tatkṣaṇāt //Context
RRÅ, V.kh., 2, 20.3
  hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat //Context
RRÅ, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Context
RRÅ, V.kh., 20, 92.1
  vasubhaṭṭarasenātha tridhā siñcet sutāpitam /Context
RRÅ, V.kh., 20, 111.1
  tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /Context
RRÅ, V.kh., 3, 37.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //Context
RRÅ, V.kh., 3, 43.2
  dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet //Context
RRÅ, V.kh., 3, 45.1
  viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /Context
RRÅ, V.kh., 5, 6.2
  lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā //Context
RRÅ, V.kh., 5, 29.1
  punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān /Context
RRÅ, V.kh., 6, 14.2
  śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //Context