Fundstellen

RājNigh, 13, 33.1
  kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /Kontext
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Kontext
RājNigh, 13, 186.1
  gomedako 'mla uṣṇaśca vātakopavikārajit /Kontext