Fundstellen

ÅK, 2, 1, 360.1
  sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā /Kontext
BhPr, 1, 8, 144.1
  cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ /Kontext
MPālNigh, 4, 66.1
  cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ /Kontext
RArṇ, 14, 152.1
  kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu /Kontext
RArṇ, 15, 200.2
  kāntapāṣāṇacūrṇena bhūlatābhiḥ samanvitaḥ //Kontext
RArṇ, 6, 3.0
  abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu //Kontext
RArṇ, 6, 81.2
  snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca //Kontext
RCint, 3, 161.2
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Kontext
RCint, 7, 113.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Kontext
RCint, 8, 40.1
  sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram /Kontext
RCūM, 14, 89.1
  khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi /Kontext
RMañj, 3, 2.1
  kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam /Kontext
RMañj, 3, 88.2
  kāntapāṣāṇaśuddhau tu rasakarma samācaret //Kontext
RRÅ, R.kh., 5, 2.1
  kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam /Kontext
RRÅ, R.kh., 7, 39.2
  sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā //Kontext
RRÅ, R.kh., 7, 45.1
  kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye /Kontext
RRÅ, V.kh., 1, 56.1
  vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /Kontext
RRÅ, V.kh., 14, 19.1
  abhāve vyomasattvasya kāntapāṣāṇasattvakam /Kontext
RRÅ, V.kh., 16, 2.1
  bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam /Kontext
RRÅ, V.kh., 16, 3.1
  sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /Kontext
RRÅ, V.kh., 16, 5.1
  kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam /Kontext
RRÅ, V.kh., 16, 8.1
  kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam /Kontext
RRÅ, V.kh., 17, 45.1
  gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /Kontext
RRÅ, V.kh., 2, 29.1
  gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam /Kontext
RRÅ, V.kh., 3, 38.2
  uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham //Kontext
RRÅ, V.kh., 3, 56.0
  kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam //Kontext
RRÅ, V.kh., 3, 95.2
  vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam //Kontext
RRÅ, V.kh., 4, 101.1
  pāradaṃ kāntapāṣāṇaṃ gandhakaṃ raktacandanam /Kontext
RRÅ, V.kh., 7, 25.3
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Kontext
RRS, 5, 145.1
  gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /Kontext
RRS, 5, 243.2
  kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet /Kontext