References

ÅK, 1, 26, 231.1
  goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Context
BhPr, 2, 3, 30.1
  goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Context
RCūM, 14, 131.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Context
RCūM, 14, 132.2
  niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam //Context
RCūM, 14, 134.2
  viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //Context
RCūM, 14, 184.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Context
RCūM, 5, 156.1
  goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Context
RPSudh, 4, 79.1
  baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /Context
RPSudh, 4, 79.2
  yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate //Context
RPSudh, 4, 80.1
  bhallātakabhave taile khuraṃ śudhyati ḍhālitam /Context
RRÅ, V.kh., 13, 83.1
  viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /Context
RRÅ, V.kh., 8, 137.1
  aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet /Context
RRS, 5, 153.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Context
RRS, 5, 154.2
  niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam //Context
RRS, 5, 156.2
  viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ //Context
RRS, 5, 218.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Context