References

RCint, 2, 8.0
  no previewContext
RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Context
RCint, 3, 44.1
  mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /Context
RCint, 3, 85.2
  dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //Context
RCint, 3, 176.1
  samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /Context
RCint, 6, 29.1
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet /Context
RCint, 7, 93.2
  bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ //Context
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Context
RCint, 8, 142.1
  prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /Context
RCint, 8, 183.2
  vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt //Context
RCint, 8, 196.1
  dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /Context
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Context