References

RKDh, 1, 1, 30.2
  randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //Context
RKDh, 1, 1, 37.2
  bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /Context
RKDh, 1, 1, 39.2
  vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //Context
RKDh, 1, 1, 94.3
  vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /Context
RKDh, 1, 1, 119.2
  vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Context
RKDh, 1, 1, 157.2
  nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham //Context
RKDh, 1, 1, 175.2
  kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte //Context
RKDh, 1, 2, 41.1
  no previewContext
RKDh, 1, 2, 41.4
  vahninā vihite pāke tad bhāṇḍapuṭam ucyate //Context
RKDh, 1, 2, 43.4
  evaṃ yāvad vihitapuṭaparyantaṃ kuryāt /Context
RKDh, 1, 2, 60.6
  sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ /Context