Fundstellen

Ã…K, 1, 25, 62.2
  nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca //Kontext
Ã…K, 1, 26, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
Ã…K, 1, 26, 77.2
  vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam //Kontext
Ã…K, 1, 26, 156.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Kontext
Ã…K, 1, 26, 158.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Kontext
Ã…K, 1, 26, 204.2
  dohalyadho vidhātavyaṃ dhamanāya yathocitam //Kontext
Ã…K, 1, 26, 217.1
  koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate /Kontext
Ã…K, 1, 26, 233.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
BhPr, 1, 8, 32.2
  dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //Kontext
BhPr, 1, 8, 100.2
  dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām //Kontext
BhPr, 1, 8, 121.1
  tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram /Kontext
BhPr, 1, 8, 125.1
  rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
BhPr, 1, 8, 126.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /Kontext
BhPr, 1, 8, 131.2
  vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //Kontext
BhPr, 2, 3, 72.1
  vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau /Kontext
BhPr, 2, 3, 79.2
  dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //Kontext
BhPr, 2, 3, 130.1
  śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca /Kontext
BhPr, 2, 3, 209.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /Kontext
BhPr, 2, 3, 218.1
  rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Kontext
RAdhy, 1, 32.1
  kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ /Kontext
RAdhy, 1, 60.1
  kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā /Kontext
RAdhy, 1, 291.2
  vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ //Kontext
RAdhy, 1, 308.2
  cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //Kontext
RAdhy, 1, 391.1
  saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /Kontext
RArṇ, 1, 27.1
  na garbhaḥ sampradāyārthe raso garbho vidhīyate /Kontext
RArṇ, 11, 4.2
  mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate //Kontext
RArṇ, 11, 123.1
  pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate /Kontext
RArṇ, 16, 13.1
  vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase /Kontext
RArṇ, 4, 58.2
  bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //Kontext
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt //Kontext
RCint, 2, 8.0
  no previewKontext
RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Kontext
RCint, 3, 44.1
  mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /Kontext
RCint, 3, 85.2
  dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //Kontext
RCint, 3, 176.1
  samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /Kontext
RCint, 6, 29.1
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet /Kontext
RCint, 7, 93.2
  bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ //Kontext
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Kontext
RCint, 8, 142.1
  prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /Kontext
RCint, 8, 183.2
  vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt //Kontext
RCint, 8, 196.1
  dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /Kontext
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Kontext
RCūM, 10, 22.2
  paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //Kontext
RCūM, 10, 43.1
  golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /Kontext
RCūM, 10, 81.1
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /Kontext
RCūM, 10, 110.1
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /Kontext
RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RCūM, 12, 46.1
  komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca /Kontext
RCūM, 12, 59.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RCūM, 13, 3.2
  tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām //Kontext
RCūM, 13, 23.1
  vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā /Kontext
RCūM, 13, 43.2
  vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret //Kontext
RCūM, 13, 62.2
  paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake //Kontext
RCūM, 14, 12.2
  svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /Kontext
RCūM, 14, 67.2
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //Kontext
RCūM, 14, 104.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram //Kontext
RCūM, 14, 142.2
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam //Kontext
RCūM, 14, 216.2
  goṇyāṃ nikṣipya vidhāya tadanantaram //Kontext
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Kontext
RCūM, 16, 85.2
  suvarṇasya ca bījāni vidhāya parijārayet //Kontext
RCūM, 16, 87.1
  tattatkṣārāmlakasvedair yatnato vihitaścaret /Kontext
RCūM, 4, 5.1
  śāstreṣu vihitā śuddhirbrahmahatyākṛtāmapi /Kontext
RCūM, 4, 64.2
  nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca //Kontext
RCūM, 5, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
RCūM, 5, 79.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Kontext
RCūM, 5, 103.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Kontext
RCūM, 5, 105.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Kontext
RCūM, 5, 130.1
  dehalyadho vidhātavyaṃ dhamanāya yathocitam /Kontext
RCūM, 5, 141.1
  kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /Kontext
RCūM, 5, 142.2
  koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //Kontext
RCūM, 5, 158.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
RCūM, 5, 164.1
  yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /Kontext
RHT, 5, 9.1
  vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā /Kontext
RHT, 5, 10.1
  vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /Kontext
RHT, 5, 34.2
  svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //Kontext
RHT, 7, 6.1
  tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /Kontext
RKDh, 1, 1, 30.2
  randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //Kontext
RKDh, 1, 1, 37.2
  bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /Kontext
RKDh, 1, 1, 39.2
  vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //Kontext
RKDh, 1, 1, 94.3
  vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /Kontext
RKDh, 1, 1, 119.2
  vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Kontext
RKDh, 1, 1, 157.2
  nikṣipya bhūmau gate ca vidhāya vinyased dṛḍham //Kontext
RKDh, 1, 1, 175.2
  kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte //Kontext
RKDh, 1, 2, 41.1
  no previewKontext
RKDh, 1, 2, 41.4
  vahninā vihite pāke tad bhāṇḍapuṭam ucyate //Kontext
RKDh, 1, 2, 43.4
  evaṃ yāvad vihitapuṭaparyantaṃ kuryāt /Kontext
RKDh, 1, 2, 60.6
  sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ /Kontext
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Kontext
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Kontext
RMañj, 5, 21.2
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet //Kontext
RMañj, 6, 60.1
  vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /Kontext
RMañj, 6, 85.1
  vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak /Kontext
RMañj, 6, 110.1
  vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ /Kontext
RPSudh, 1, 151.1
  raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate /Kontext
RPSudh, 10, 32.1
  adhobhāge vidhātavyā dehalī dhamanāya vai /Kontext
RPSudh, 3, 61.1
  rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /Kontext
RPSudh, 5, 78.2
  rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā //Kontext
RPSudh, 5, 109.2
  udake ca vilīyeta tacchuddhaṃ ca vidhīyate //Kontext
RPSudh, 7, 39.2
  vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //Kontext
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Kontext
RPSudh, 7, 62.1
  dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi /Kontext
RRÃ…, R.kh., 1, 30.2
  tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //Kontext
RRÃ…, R.kh., 5, 13.2
  piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //Kontext
RRÃ…, V.kh., 10, 79.2
  tīvrānalo nāma biḍo vihito hemajāraṇe //Kontext
RRÃ…, V.kh., 6, 34.1
  vidhāya lepakalkena tato mūṣāṃ nirudhya ca /Kontext
RRS, 10, 9.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Kontext
RRS, 10, 11.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Kontext
RRS, 10, 35.1
  dehalyadho vidhātavyaṃ dhamanāya yathocitam /Kontext
RRS, 10, 45.1
  mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /Kontext
RRS, 10, 46.1
  koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /Kontext
RRS, 10, 60.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
RRS, 2, 33.1
  golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /Kontext
RRS, 2, 37.1
  paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /Kontext
RRS, 2, 86.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RRS, 2, 118.2
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //Kontext
RRS, 2, 131.2
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā //Kontext
RRS, 3, 80.2
  sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā //Kontext
RRS, 4, 51.1
  komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca /Kontext
RRS, 4, 65.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RRS, 5, 64.1
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /Kontext
RRS, 5, 113.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //Kontext
RRS, 5, 167.1
  tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam /Kontext
RRS, 9, 52.1
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /Kontext
RRS, 9, 67.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Kontext
RSK, 1, 40.1
  vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet /Kontext
ŚdhSaṃh, 2, 12, 11.2
  viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //Kontext