References

RArṇ, 12, 140.1
  raktacitrakabhallātatailaliptaṃ puṭena tu /Context
RArṇ, 12, 270.1
  uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet /Context
RArṇ, 17, 106.1
  bhallātarājikātailaśaṅkhacūrṇaviḍena ca /Context
RCint, 8, 70.2
  mānakandakabhallātavahnīnāṃ sūraṇasya ca //Context
RCūM, 14, 171.2
  brahmabījājamodāgnibhallātatilasaṃyutam //Context
RMañj, 6, 246.1
  kumāryunmattabhallātatriphalāmbupunarnavāḥ /Context
RMañj, 6, 271.2
  bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam //Context
RMañj, 6, 322.2
  sarvatulyāṃśabhallātaphalamekatra cūrṇayet //Context
RRÅ, R.kh., 8, 27.1
  tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca /Context
RRÅ, R.kh., 8, 84.1
  ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ /Context
RRÅ, V.kh., 19, 79.1
  triphalā bhṛṅgakoraṇṭabhallātakaravīrakam /Context
RRÅ, V.kh., 20, 80.2
  raktacitrakamūlāni bhallātatailapeṣitam //Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 2.1
  athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 2.2
  samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //Context
RRS, 10, 73.1
  aṅkolonmattabhallātapalāśebhyas tathaiva ca /Context
RRS, 5, 162.1
  bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /Context
RRS, 5, 201.1
  brahmabījājamodāgnibhallātatilasaṃyutam /Context