References

RRÅ, R.kh., 2, 12.2
  pātayet pātanāyantre samyak śuddho bhavedrasaḥ //Context
RRÅ, R.kh., 2, 45.2
  vajramūṣā samākhyātā samyak pāradamārikā //Context
RRÅ, R.kh., 4, 28.2
  dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet //Context
RRÅ, R.kh., 5, 44.2
  bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt //Context
RRÅ, R.kh., 7, 13.2
  dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 7, 54.1
  abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /Context
RRÅ, R.kh., 8, 65.1
  samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet /Context
RRÅ, V.kh., 1, 25.1
  samyagvātāyanopetā divyacitrairvicitritā /Context
RRÅ, V.kh., 1, 30.2
  liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt //Context
RRÅ, V.kh., 1, 53.2
  vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam //Context
RRÅ, V.kh., 1, 76.1
  samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /Context
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Context
RRÅ, V.kh., 12, 7.2
  iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //Context
RRÅ, V.kh., 12, 34.2
  vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam //Context
RRÅ, V.kh., 12, 60.2
  jīrṇe śataguṇe samyak sahasrāṃśena vidhyati //Context
RRÅ, V.kh., 13, 33.0
  vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ //Context
RRÅ, V.kh., 13, 39.2
  śuṣke drave nirudhyātha samyak mṛllavaṇairmukham //Context
RRÅ, V.kh., 13, 99.1
  samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /Context
RRÅ, V.kh., 14, 38.2
  jārayet ṣaḍguṇaṃ samyak tulāyaṃtreṇa pūrvavat //Context
RRÅ, V.kh., 14, 53.1
  svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca /Context
RRÅ, V.kh., 16, 121.2
  dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām //Context
RRÅ, V.kh., 17, 54.1
  saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā /Context
RRÅ, V.kh., 18, 75.1
  samyak pañcaguṇe jīrṇe daśalakṣāṇi vidhyati /Context
RRÅ, V.kh., 19, 28.2
  bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai //Context
RRÅ, V.kh., 19, 43.2
  vastramṛttikayā samyak kācakūpīṃ pralepayet //Context
RRÅ, V.kh., 19, 92.1
  palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam /Context
RRÅ, V.kh., 19, 102.1
  nikṣipedviṃśadaṃśena samyagjāvādikāmapi /Context
RRÅ, V.kh., 19, 102.2
  tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane //Context
RRÅ, V.kh., 19, 103.2
  samyagbhavati jāvādi varṇaiḥ parimalairapi //Context
RRÅ, V.kh., 19, 112.2
  cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet //Context
RRÅ, V.kh., 19, 114.3
  kastūrīcarmaṇā baddhvā samyaṅ mṛgamado bhavet //Context
RRÅ, V.kh., 19, 119.1
  pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /Context
RRÅ, V.kh., 2, 41.2
  pātayetpātanāyaṃtre samyak śuddho bhavedrasaḥ //Context
RRÅ, V.kh., 2, 44.3
  ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //Context
RRÅ, V.kh., 2, 52.2
  ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //Context
RRÅ, V.kh., 20, 14.0
  tato gajapuṭaṃ deyaṃ samyagbaddho bhavedrasaḥ //Context
RRÅ, V.kh., 20, 27.2
  samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca //Context
RRÅ, V.kh., 20, 55.2
  samyaggajapuṭe pacyāt mṛto bhavati niścitam //Context
RRÅ, V.kh., 20, 62.2
  siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt //Context
RRÅ, V.kh., 20, 97.2
  ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham //Context
RRÅ, V.kh., 3, 62.1
  maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet /Context
RRÅ, V.kh., 3, 75.2
  bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //Context
RRÅ, V.kh., 4, 1.1
  samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /Context
RRÅ, V.kh., 4, 100.2
  tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam //Context
RRÅ, V.kh., 6, 10.2
  samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 6, 21.1
  mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet /Context
RRÅ, V.kh., 6, 64.1
  samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 7, 20.2
  samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet //Context
RRÅ, V.kh., 7, 125.1
  mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet /Context
RRÅ, V.kh., 8, 39.2
  śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet //Context
RRÅ, V.kh., 8, 115.1
  samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ /Context
RRÅ, V.kh., 8, 142.2
  dattvā dalasya saṃrudhya samyaggajapuṭe pacet //Context
RRÅ, V.kh., 9, 16.2
  samyak ṣoḍaśabhāgena mūṣāyāṃ pūrvavatkṣipet //Context
RRÅ, V.kh., 9, 77.2
  samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet //Context