Fundstellen

RRS, 10, 62.1
  vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ /Kontext
RRS, 11, 49.1
  niyamyo'sau tataḥ samyak capalatvanivṛttaye /Kontext
RRS, 11, 65.1
  haṭho rasaḥ sa vijñeyaḥ samyak śuddhivivarjitaḥ /Kontext
RRS, 11, 66.1
  suśodhito rasaḥ samyagāroṭa iti kathyate /Kontext
RRS, 11, 103.2
  cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak //Kontext
RRS, 2, 29.2
  mardane mardane samyakśoṣayedraviraśmibhiḥ //Kontext
RRS, 2, 35.1
  samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /Kontext
RRS, 2, 86.2
  svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //Kontext
RRS, 2, 148.2
  pratāpya majjitaṃ samyakkharparaṃ pariśudhyati //Kontext
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Kontext
RRS, 3, 37.3
  śrīmatā somadevena samyagatra prakīrtitaḥ //Kontext
RRS, 3, 81.1
  samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam /Kontext
RRS, 4, 39.1
  aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ /Kontext
RRS, 5, 57.2
  samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /Kontext
RRS, 5, 97.1
  samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate /Kontext
RRS, 5, 112.1
  dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu /Kontext
RRS, 5, 138.1
  etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RRS, 5, 165.1
  gomūlakaśilādhātujalaiḥ samyagvimardayet /Kontext
RRS, 9, 48.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Kontext
RRS, 9, 54.2
  mallapālikayormadhye mṛdā samyaṅ nirudhya ca //Kontext
RRS, 9, 56.1
  sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /Kontext
RRS, 9, 59.1
  tataś cācchādayet samyag gostanākāramūṣayā /Kontext
RRS, 9, 59.2
  samyak toyamṛdā ruddhvā samyagatrocyamānayā //Kontext
RRS, 9, 59.2
  samyak toyamṛdā ruddhvā samyagatrocyamānayā //Kontext