References

RRS, 10, 8.2
  laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi //Context
RRS, 10, 9.1
  mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RRS, 10, 12.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Context
RRS, 10, 16.2
  mṛttayā sādhitā mūṣā kṣitikhecaralepitā /Context
RRS, 10, 17.2
  mṛt tayā sādhitā mūṣā kṣitikhecaralepitā /Context
RRS, 10, 18.1
  tattadbhedamṛdodbhūtā tattadviḍavilepitā /Context
RRS, 10, 19.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Context
RRS, 10, 41.2
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //Context
RRS, 10, 45.1
  mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /Context
RRS, 3, 87.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Context
RRS, 5, 173.2
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //Context
RRS, 7, 14.1
  mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam /Context
RRS, 7, 18.0
  kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca //Context
RRS, 9, 11.1
  laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /Context
RRS, 9, 20.2
  saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //Context
RRS, 9, 29.2
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //Context
RRS, 9, 35.1
  bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /Context
RRS, 9, 48.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Context
RRS, 9, 54.2
  mallapālikayormadhye mṛdā samyaṅ nirudhya ca //Context
RRS, 9, 70.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /Context