Fundstellen

RCūM, 11, 44.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Kontext
RCūM, 14, 148.3
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /Kontext
RCūM, 15, 15.1
  tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /Kontext
RCūM, 3, 10.2
  mūṣāmṛttuṣakārpāsavanopalapiṣṭakam //Kontext
RCūM, 3, 12.1
  kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca /Kontext
RCūM, 5, 25.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Kontext
RCūM, 5, 39.1
  tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Kontext
RCūM, 5, 44.2
  sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca //Kontext
RCūM, 5, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Kontext
RCūM, 5, 64.1
  prādeśamātranalikā mṛdāliptasusaṃdhikā /Kontext
RCūM, 5, 82.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 102.2
  laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi //Kontext
RCūM, 5, 103.1
  mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RCūM, 5, 106.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 111.2
  mṛt tayā lepitā mūṣā kṣitikhecaralepitā //Kontext
RCūM, 5, 114.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 128.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena hi //Kontext
RCūM, 5, 136.2
  mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //Kontext
RCūM, 5, 141.1
  kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /Kontext