References

RKDh, 1, 1, 3.2
  mṛnmayāni ca yantrāṇi dhamanī lohayantrakam //Context
RKDh, 1, 1, 4.2
  saṃdaṃśī paṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam //Context
RKDh, 1, 1, 9.1
  mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā /Context
RKDh, 1, 1, 16.2
  kharparaṃ bahudhā sthālīlohodumbaramṛnmayam //Context
RKDh, 1, 1, 34.1
  rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā /Context
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Context
RKDh, 1, 1, 36.2
  anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //Context
RKDh, 1, 1, 40.1
  mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /Context
RKDh, 1, 1, 49.1
  ubhayor mukhamālipya mṛdā saṃśoṣayettataḥ /Context
RKDh, 1, 1, 81.1
  bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpenmṛdā pacet /Context
RKDh, 1, 1, 82.2
  no previewContext
RKDh, 1, 1, 85.1
  bhāṇḍavaktraṃ maṇikayā sandhiṃ lipenmṛdā pacet /Context
RKDh, 1, 1, 89.1
  savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /Context
RKDh, 1, 1, 90.1
  sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ /Context
RKDh, 1, 1, 92.2
  prādeśamātrā nalikā mṛdā saṃliptarandhrakā //Context
RKDh, 1, 1, 96.2
  mallapālikayormadhye mṛdā samyaṅnirudhya ca //Context
RKDh, 1, 1, 103.5
  ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset //Context
RKDh, 1, 1, 112.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām //Context
RKDh, 1, 1, 113.1
  laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya /Context
RKDh, 1, 1, 114.2
  sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset //Context
RKDh, 1, 1, 122.1
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /Context
RKDh, 1, 1, 135.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Context
RKDh, 1, 1, 171.2
  mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate //Context
RKDh, 1, 1, 175.1
  mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RKDh, 1, 1, 196.1
  dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt /Context
RKDh, 1, 1, 201.2
  ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //Context
RKDh, 1, 1, 202.1
  vāsakasya ca patrāṇi valmīkasya mṛdā saha /Context
RKDh, 1, 1, 207.1
  mṛtkārpāsakakiṭṭaiśca mṛttikā sādhitāparā /Context
RKDh, 1, 1, 207.2
  lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //Context
RKDh, 1, 1, 210.1
  paṭūni pañca nimbūkarasaiḥ saṃmardayenmṛdam /Context
RKDh, 1, 1, 210.2
  phenatulyaṃ ca ḍamaruyantralepe mṛducyate //Context
RKDh, 1, 1, 211.1
  kulālakaramṛtkṛṣṇā pītamṛcca karambhakam /Context
RKDh, 1, 1, 211.1
  kulālakaramṛtkṛṣṇā pītamṛcca karambhakam /Context
RKDh, 1, 1, 212.1
  drākṣāguḍādiśuktena vajramūṣāmṛd ucyate /Context
RKDh, 1, 1, 212.3
  etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave //Context
RKDh, 1, 1, 214.2
  mṛdbhāgāstāraśuddhyartham uttamā varavarṇinī //Context
RKDh, 1, 1, 217.1
  viḍavargeṇa saṃmiśrāṃ mṛdamicchanti jāraṇe /Context
RKDh, 1, 1, 222.1
  atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam /Context
RKDh, 1, 1, 222.2
  saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi //Context
RKDh, 1, 1, 224.4
  laddiḥ kiṭṭaṃ kṛṣṇamṛcca saṃyojyā kūpikāmṛdi //Context
RKDh, 1, 1, 225.5
  evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /Context
RKDh, 1, 1, 225.12
  mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet //Context
RKDh, 1, 1, 226.2
  yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā //Context
RKDh, 1, 1, 227.2
  evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //Context
RKDh, 1, 1, 263.1
  niveśya kūpikānālāt samīkuryānmṛdābhitaḥ /Context
RKDh, 1, 1, 264.1
  ātape tāṃ viśoṣyātha mṛdā tadvadvilepayet /Context
RKDh, 1, 1, 270.1
  mṛtkarpaṭacatuṣkeṇa pūrvavadviniyojayet /Context
RKDh, 1, 1, 270.2
  chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet //Context
RKDh, 1, 2, 41.1
  no previewContext
RKDh, 1, 2, 71.2
  kharparā bahudhā sthālī lohodumbaramṛnmayī //Context