References

RRS, 5, 193.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Context
RRS, 5, 195.2
  susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā //Context
RRS, 5, 196.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Context
RRS, 5, 197.2
  pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //Context
RRS, 5, 198.2
  rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //Context
RRS, 5, 212.1
  kāṃsyārkarītilohāhijātaṃ tadvartalohakam /Context