Fundstellen

RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RCūM, 14, 29.1
  śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /Kontext
RCūM, 14, 93.1
  pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Kontext
RCūM, 15, 18.2
  rasāsvādana ityasya dhātorarthatayā khalu //Kontext
RCūM, 15, 25.1
  kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /Kontext
RCūM, 15, 58.1
  bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /Kontext
RCūM, 15, 58.1
  bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /Kontext
RCūM, 16, 8.2
  etayor melanān nĀṝṇāṃ kva mṛtyuḥ kva daridratā //Kontext
RCūM, 16, 47.1
  baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /Kontext
RCūM, 16, 78.1
  kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /Kontext
RCūM, 16, 90.1
  krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā /Kontext
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Kontext
RCūM, 4, 74.2
  pataṃgikalkato jātā lohe tāratvahematā //Kontext
RCūM, 4, 80.2
  drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //Kontext
RCūM, 4, 85.1
  svarūpasya vināśena piṣṭatāpādanaṃ hi yat /Kontext
RCūM, 4, 100.1
  nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā /Kontext
RCūM, 5, 145.2
  anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet //Kontext