References

RCint, 2, 5.2
  na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //Context
RCint, 3, 19.3
  etatsaṃmardayettāvadyāvadāyāti piṇḍatām //Context
RCint, 3, 35.2
  dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //Context
RCint, 3, 149.3
  pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate //Context
RCint, 6, 24.2
  lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /Context
RCint, 6, 61.1
  yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /Context
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Context
RCint, 7, 39.1
  phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet /Context
RCint, 7, 39.2
  jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //Context
RCint, 7, 100.1
  viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /Context
RCint, 8, 7.0
  sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //Context
RCint, 8, 41.1
  śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /Context
RCint, 8, 57.2
  hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //Context
RCint, 8, 215.1
  na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /Context