Fundstellen

RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Kontext
RKDh, 1, 1, 154.2
  sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //Kontext
RKDh, 1, 1, 163.2
  saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //Kontext
RKDh, 1, 1, 174.1
  mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet /Kontext
RKDh, 1, 1, 174.3
  mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet //Kontext
RKDh, 1, 1, 179.1
  yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam /Kontext
RKDh, 1, 1, 181.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam //Kontext
RKDh, 1, 1, 194.1
  mañjūṣākāramūṣā yā nimnatākāravistarā /Kontext
RKDh, 1, 1, 201.2
  ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //Kontext
RKDh, 1, 1, 202.2
  peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam //Kontext
RKDh, 1, 1, 227.1
  yathā na śuṣkatāmeti tathā yatnaṃ samācaret /Kontext
RKDh, 1, 2, 19.2
  vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate //Kontext
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Kontext
RKDh, 1, 2, 27.1
  lohāderapunarbhāvo guṇādhikyaṃ tathogratā /Kontext
RKDh, 1, 2, 27.2
  rekhāpūrṇatā puṭato bhavet //Kontext