References

ÅK, 1, 25, 61.1
  atha prakṣālya soṣṇena kāñjikena praśoṣayet /Context
ÅK, 1, 25, 70.1
  bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /Context
RAdhy, 1, 131.2
  sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //Context
RAdhy, 1, 329.1
  piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /Context
RCint, 8, 32.2
  dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //Context
RCint, 8, 132.2
  dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //Context
RCint, 8, 166.1
  nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /Context
RCūM, 14, 54.2
  utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ //Context
RCūM, 14, 192.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Context
RCūM, 14, 196.1
  prakṣālya ravakānāśu samādāya prayatnataḥ /Context
RCūM, 14, 203.2
  tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //Context
RCūM, 4, 72.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Context
RHT, 6, 4.1
  uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /Context
RRÅ, R.kh., 9, 8.2
  prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //Context
RRÅ, V.kh., 11, 11.1
  prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /Context
RRÅ, V.kh., 11, 13.3
  prakṣālya kāñjikenaiva samādāya vimūrchayet //Context
RRÅ, V.kh., 14, 45.2
  rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam //Context
RRS, 5, 223.2
  prakṣālya ravakānāśu samādāya prayatnataḥ //Context
RRS, 5, 226.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Context
RRS, 5, 230.1
  prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ /Context
RRS, 8, 49.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Context
ŚdhSaṃh, 2, 12, 7.2
  tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ //Context