Fundstellen

RHT, 10, 5.1
  tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /Kontext
RHT, 14, 12.2
  dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram //Kontext
RHT, 15, 9.2
  vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam //Kontext
RHT, 16, 17.2
  aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //Kontext
RHT, 18, 45.1
  yāvadraktā bhavati hi gacchati nāgaṃ samuttārya /Kontext
RHT, 5, 21.1
  vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /Kontext
RHT, 6, 16.2
  tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //Kontext
RHT, 7, 7.2
  saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //Kontext