References

RMañj, 1, 10.1
  vidyāṃ gṛhītumicchanti cauryacchadmabalādinā /Context
RMañj, 1, 21.2
  dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //Context
RMañj, 2, 10.2
  anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā /Context
RMañj, 2, 42.1
  kalkādiveṣṭitaṃ kṛtvā upadaṃśake /Context
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Context
RMañj, 3, 6.2
  vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //Context
RMañj, 3, 20.2
  vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ //Context
RMañj, 3, 64.1
  pāṣāṇamṛttikādīni sarvalohagatāni ca /Context
RMañj, 3, 87.2
  amlavargayute cādau dinam ardhaṃ vibhāvayet //Context
RMañj, 3, 91.2
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī //Context
RMañj, 5, 1.1
  hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /Context
RMañj, 5, 3.1
  svarṇādilohaparyantaṃ śuddhirbhavati niścitam /Context
RMañj, 5, 11.2
  etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //Context
RMañj, 5, 22.2
  dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //Context
RMañj, 5, 44.2
  ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare //Context
RMañj, 6, 113.2
  dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //Context
RMañj, 6, 167.2
  hastapādādirogeṣu guṭikeyaṃ praśasyate //Context
RMañj, 6, 192.3
  viṣūciśūlavātādivahṇimāṃdyapraśāntaye //Context
RMañj, 6, 214.1
  māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ /Context