References

RCūM, 10, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Context
RCūM, 10, 31.2
  kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //Context
RCūM, 10, 57.2
  dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //Context
RCūM, 10, 59.3
  āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /Context
RCūM, 10, 111.2
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //Context
RCūM, 11, 2.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Context
RCūM, 11, 78.1
  kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /Context
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Context
RCūM, 11, 97.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Context
RCūM, 11, 100.1
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /Context
RCūM, 11, 104.2
  agnijāras tridoṣaghno dhanurvātādivātanut /Context
RCūM, 12, 13.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Context
RCūM, 12, 24.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Context
RCūM, 12, 41.2
  tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //Context
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Context
RCūM, 12, 66.2
  sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam //Context
RCūM, 13, 5.1
  māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet /Context
RCūM, 13, 8.2
  kṣayādijān gadān sarvāṃstattadrogānupānataḥ //Context
RCūM, 13, 12.1
  vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet /Context
RCūM, 13, 15.1
  śrotradantādisampannaṃ śatāyuṣkaṃ sacakṣuṣam /Context
RCūM, 13, 23.2
  pravālādīni bhasmāni vinikṣipya vimiśrya ca //Context
RCūM, 13, 39.1
  kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /Context
RCūM, 14, 12.1
  svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate /Context
RCūM, 14, 14.2
  mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ //Context
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Context
RCūM, 14, 27.1
  kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /Context
RCūM, 14, 33.2
  svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Context
RCūM, 14, 96.2
  muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //Context
RCūM, 14, 137.1
  mardayitvā caredbhasma tadrasādiṣu śasyate /Context
RCūM, 14, 138.2
  mardayitvā caredbhasma tadrasādiṣu kīrtitam //Context
RCūM, 14, 148.1
  nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /Context
RCūM, 14, 163.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Context
RCūM, 14, 189.2
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //Context
RCūM, 14, 198.1
  kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /Context
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Context
RCūM, 15, 2.1
  sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ /Context
RCūM, 15, 4.1
  kalpādau śivayoḥ prītyā parasparajigīṣayā /Context
RCūM, 15, 17.2
  sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ //Context
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Context
RCūM, 16, 32.2
  svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ //Context
RCūM, 16, 45.1
  jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /Context
RCūM, 16, 96.2
  śatabhāvitagandhāśma biḍaṃ hemādijāraṇam //Context
RCūM, 3, 12.2
  śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ //Context
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RCūM, 4, 11.1
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /Context
RCūM, 4, 86.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Context
RCūM, 4, 101.1
  tuṣadhānyādiyogena lohadhātvādikaṃ sadā /Context
RCūM, 4, 102.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Context
RCūM, 4, 104.1
  susiddhabījadhātvādijāraṇena rasasya hi /Context
RCūM, 4, 104.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Context
RCūM, 4, 105.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Context
RCūM, 4, 109.2
  suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //Context
RCūM, 4, 110.2
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //Context
RCūM, 4, 112.1
  viddhadravyasya sūtena kāluṣyādinivāraṇam /Context
RCūM, 5, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RCūM, 5, 43.1
  sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /Context
RCūM, 5, 43.1
  sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /Context
RCūM, 5, 43.2
  amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram //Context
RCūM, 5, 62.1
  mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /Context
RCūM, 5, 66.2
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //Context
RCūM, 5, 73.2
  saṃdhibandhaṃ prakurvīta sudhāmṛtsnāguḍādibhiḥ //Context
RCūM, 5, 103.1
  mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RCūM, 5, 119.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Context
RCūM, 5, 121.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Context
RCūM, 5, 121.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Context
RCūM, 5, 122.2
  pakvamūṣeti sā proktā poṭalyādivipācane //Context
RCūM, 5, 124.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Context
RCūM, 5, 142.2
  koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //Context
RCūM, 5, 144.1
  rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /Context
RCūM, 5, 145.1
  lohāderapunarbhāvo guṇādhikyaṃ tato'gratā /Context
RCūM, 5, 147.2
  cūrṇatvādiguṇāvāptistathā loheṣu niścitam //Context
RCūM, 9, 6.1
  ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /Context
RCūM, 9, 6.1
  ratnādijāraṇaścāpi sarvalohādijāraṇaḥ /Context
RCūM, 9, 8.2
  rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ //Context
RCūM, 9, 9.2
  sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca //Context
RCūM, 9, 18.1
  eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /Context
RCūM, 9, 27.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Context
RCūM, 9, 30.2
  durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ //Context