Fundstellen

RCint, 2, 7.0
  no previewKontext
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Kontext
RCint, 2, 16.1
  ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /Kontext
RCint, 2, 19.1
  anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /Kontext
RCint, 2, 23.0
  nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //Kontext
RCint, 2, 23.0
  nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //Kontext
RCint, 3, 2.1
  vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /Kontext
RCint, 3, 3.2
  no previewKontext
RCint, 3, 7.2
  sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ //Kontext
RCint, 3, 18.2
  svedanādiṣu sarvatra rasarājasya yojayet //Kontext
RCint, 3, 28.2
  tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ //Kontext
RCint, 3, 40.0
  jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //Kontext
RCint, 3, 41.0
  kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //Kontext
RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Kontext
RCint, 3, 52.2
  vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //Kontext
RCint, 3, 56.2
  grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt //Kontext
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Kontext
RCint, 3, 65.2
  svarṇādisarvalohāni sattvāni grasate kṣaṇāt //Kontext
RCint, 3, 82.1
  rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ /Kontext
RCint, 3, 90.1
  ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /Kontext
RCint, 3, 96.1
  truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /Kontext
RCint, 3, 97.1
  abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte /Kontext
RCint, 3, 99.1
  evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ /Kontext
RCint, 3, 107.2
  harayonir antarā saṃjarati puṭairgaganagandhādi //Kontext
RCint, 3, 129.2
  tilaṃ vipācayettena kuryād bījādirañjanam //Kontext
RCint, 3, 144.1
  samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /Kontext
RCint, 3, 144.1
  samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /Kontext
RCint, 3, 145.1
  atyamlitam udvartitatārāriṣṭādipatram atiśuddham /Kontext
RCint, 3, 171.2
  evaṃ sahasravedhādayo jāraṇabījavaśād anusartavyāḥ //Kontext
RCint, 3, 176.2
  viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ //Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 3, 183.2
  nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //Kontext
RCint, 3, 189.1
  iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /Kontext
RCint, 3, 193.1
  ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /Kontext
RCint, 3, 196.1
  nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam /Kontext
RCint, 3, 213.2
  hemacandrādayaḥ prāhuḥ kukkuṭānapi varjayet //Kontext
RCint, 3, 224.1
  kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /Kontext
RCint, 4, 5.2
  bhekavapustu haritapītādivarṇaṃ na grāhyamiti //Kontext
RCint, 4, 22.0
  taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //Kontext
RCint, 4, 45.1
  pāṣāṇamṛttikādīni sarvalohāni vā pṛthak /Kontext
RCint, 5, 1.1
  ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /Kontext
RCint, 5, 1.2
  dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate //Kontext
RCint, 5, 20.2
  viṣatailādinā mardyo gandhabandhaḥ prajāyate //Kontext
RCint, 5, 22.0
  phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //Kontext
RCint, 6, 4.2
  evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //Kontext
RCint, 6, 22.2
  ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //Kontext
RCint, 6, 29.3
  dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //Kontext
RCint, 6, 41.2
  pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //Kontext
RCint, 6, 47.0
  mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //Kontext
RCint, 6, 58.1
  puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /Kontext
RCint, 6, 62.2
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Kontext
RCint, 6, 76.2
  viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt //Kontext
RCint, 7, 7.0
  jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //Kontext
RCint, 7, 11.0
  etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //Kontext
RCint, 7, 11.0
  etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //Kontext
RCint, 7, 20.2
  avyāhataṃ viṣaharairvātādibhir aśoṣitam //Kontext
RCint, 7, 69.2
  muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /Kontext
RCint, 7, 81.1
  hiṅgulasya ca tālakādeśca bandhane /Kontext
RCint, 7, 85.1
  evaṃ tālaśilādhātur vimalākharparādayaḥ /Kontext
RCint, 7, 97.1
  kūpikādau parīpākātsvarṇasya kālimāpahā /Kontext
RCint, 7, 116.1
  pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī /Kontext
RCint, 7, 120.0
  jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //Kontext
RCint, 7, 121.1
  srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /Kontext
RCint, 8, 3.1
  sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 62.1
  pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /Kontext
RCint, 8, 74.2
  mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ //Kontext
RCint, 8, 76.2
  gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //Kontext
RCint, 8, 83.1
  lāvatittirivartīramayūraśaśakādayaḥ /Kontext
RCint, 8, 84.1
  śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ /Kontext
RCint, 8, 84.2
  pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā //Kontext
RCint, 8, 105.1
  tatrāyasi pacanīye pañcapalādau trayodaśapalakānte /Kontext
RCint, 8, 107.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /Kontext
RCint, 8, 108.1
  saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /Kontext
RCint, 8, 112.1
  pākārthamaśmasāre pañcapalādau trayodaśapalānte /Kontext
RCint, 8, 113.1
  pañcapalādirmātrā tadabhāve tadanusārato grāhyam /Kontext
RCint, 8, 115.2
  kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /Kontext
RCint, 8, 120.1
  kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat /Kontext
RCint, 8, 123.1
  saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ /Kontext
RCint, 8, 152.2
  viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam //Kontext
RCint, 8, 154.2
  godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam //Kontext
RCint, 8, 165.1
  arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /Kontext
RCint, 8, 175.1
  atyantavātaśītātapayānasnānavegarodhādīn /Kontext
RCint, 8, 179.1
  uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi /Kontext
RCint, 8, 181.1
  śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi /Kontext
RCint, 8, 203.1
  śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu /Kontext
RCint, 8, 224.2
  viśeṣeṇa praśasyante malā hemādidhātujāḥ //Kontext
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Kontext