Fundstellen

BhPr, 1, 8, 17.1
  kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /Kontext
BhPr, 1, 8, 38.2
  kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //Kontext
BhPr, 1, 8, 110.2
  vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //Kontext
BhPr, 1, 8, 165.2
  tattu pāṣāṇabhedo'sti muktādi ca taducyate //Kontext
BhPr, 1, 8, 198.2
  tejasā yasya dahyante samīpasthā drumādayaḥ /Kontext
BhPr, 2, 3, 21.1
  lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /Kontext
BhPr, 2, 3, 101.3
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Kontext
BhPr, 2, 3, 129.1
  vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam /Kontext
BhPr, 2, 3, 134.1
  no previewKontext
BhPr, 2, 3, 149.2
  svedanādiṣu sarvatra rasarājasya yojayet /Kontext
BhPr, 2, 3, 164.1
  svedanādikriyābhistu śodhito'sau yadā bhavet /Kontext