Fundstellen

RKDh, 1, 1, 7.2
  tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /Kontext
RKDh, 1, 1, 7.3
  uparasā gandhatālaśilādayaḥ /Kontext
RKDh, 1, 1, 17.1
  khalvayantraṃ tridhā proktam mardanādiṣu karmasu /Kontext
RKDh, 1, 1, 32.2
  dravyāṇāṃ śodhanādyarthaṃ viśeṣeṇa niyujyate //Kontext
RKDh, 1, 1, 42.2
  āhartuṃ gandhakādīnāṃ tailam etat prayujyate //Kontext
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Kontext
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Kontext
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Kontext
RKDh, 1, 1, 66.2
  anyapātre kācajādau yantram ākāśasaṃjñitam //Kontext
RKDh, 1, 1, 67.2
  atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā /Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 71.2
  gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā /Kontext
RKDh, 1, 1, 71.3
  gandhādayastu divyauṣadhisaṃbhāvitā eva /Kontext
RKDh, 1, 1, 71.4
  tripādikātra kācādijā /Kontext
RKDh, 1, 1, 73.2
  tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //Kontext
RKDh, 1, 1, 74.2
  tālādisattvaṃ nipatetsādhyayantraṃ taducyate //Kontext
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Kontext
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Kontext
RKDh, 1, 1, 82.2
  no previewKontext
RKDh, 1, 1, 89.2
  rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //Kontext
RKDh, 1, 1, 104.1
  jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /Kontext
RKDh, 1, 1, 115.1
  pītā vā tadguṇairyuktā sikatādivivarjitā /Kontext
RKDh, 1, 1, 175.1
  mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Kontext
RKDh, 1, 1, 185.2
  mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //Kontext
RKDh, 1, 1, 204.1
  cikkaṇā picchilā gurvī kṛṣṇā pītā vā tadguṇair yuktā sikatādivivarjitā /Kontext
RKDh, 1, 1, 207.2
  lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //Kontext
RKDh, 1, 1, 212.1
  drākṣāguḍādiśuktena vajramūṣāmṛd ucyate /Kontext
RKDh, 1, 1, 222.1
  atasī ca dṛṣaccūrṇaṃ mṛllepādiṣu pūjitam /Kontext
RKDh, 1, 1, 228.1
  kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt /Kontext
RKDh, 1, 1, 228.1
  kūpikādivilepārthaṃ yantrādeśca bhiṣak kramāt /Kontext
RKDh, 1, 1, 232.2
  pāṃśuśūkādirahitaṃ palamekaṃ prayojayet //Kontext
RKDh, 1, 1, 242.1
  mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ /Kontext
RKDh, 1, 1, 259.2
  tatsikthaṃ jalayantrādau lepe pravaramīritam //Kontext
RKDh, 1, 1, 265.2
  rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ //Kontext
RKDh, 1, 1, 267.1
  lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ /Kontext
RKDh, 1, 1, 271.1
  yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /Kontext
RKDh, 1, 2, 5.1
  bhavedekamukhī culhī pātanādikriyākarī /Kontext
RKDh, 1, 2, 5.2
  culhī tu dvimukhī proktā svedanādiṣu karmasu //Kontext
RKDh, 1, 2, 6.1
  mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /Kontext
RKDh, 1, 2, 6.2
  caturmukhī jāraṇādau sattvapāte ca kīrtitā //Kontext
RKDh, 1, 2, 8.2
  vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca //Kontext
RKDh, 1, 2, 11.2
  svarṇādibījadhamanī mukhaśvāsasamīraṇaiḥ //Kontext
RKDh, 1, 2, 23.3
  bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ /Kontext
RKDh, 1, 2, 24.2
  śatādistu sahasrāntaḥ puṭo deyo rasāyane /Kontext
RKDh, 1, 2, 24.3
  daśādistu śatāntaḥ syādvyādhināśanakarmaṇi //Kontext
RKDh, 1, 2, 25.1
  śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /Kontext
RKDh, 1, 2, 26.8
  rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /Kontext
RKDh, 1, 2, 27.1
  lohāderapunarbhāvo guṇādhikyaṃ tathogratā /Kontext
RKDh, 1, 2, 42.1
  etāni lohādau sarvatra jñeyāni /Kontext
RKDh, 1, 2, 43.3
  dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /Kontext
RKDh, 1, 2, 43.5
  idaṃ sarvatra lohādimāraṇe jñeyam /Kontext
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Kontext
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Kontext
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Kontext
RKDh, 1, 2, 45.1
  tatrāyasi pacanīye pañcapalādau trayodaśapale kānte /Kontext
RKDh, 1, 2, 47.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam /Kontext
RKDh, 1, 2, 48.1
  saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /Kontext
RKDh, 1, 2, 52.1
  pākārtham aśmasāre pañcapalādau trayodaśapalānte /Kontext
RKDh, 1, 2, 56.12
  kālāyasadoṣahate jātīphalāderlavaṃgakāntasya /Kontext
RKDh, 1, 2, 65.2
  pratimānaṃ mānasamaṃ loharūpyādikalpitam //Kontext
RKDh, 1, 2, 73.1
  svarṇādivarṇavijñāne kathitaṃ nikaṣopalam /Kontext