Fundstellen

RRÅ, R.kh., 1, 20.1
  tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam /Kontext
RRÅ, R.kh., 2, 37.2
  puṭayedbhūdhare yantre dinānte taṃ samuddharet //Kontext
RRÅ, R.kh., 4, 9.2
  tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam //Kontext
RRÅ, R.kh., 4, 17.2
  vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ //Kontext
RRÅ, R.kh., 4, 24.1
  saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /Kontext
RRÅ, R.kh., 5, 29.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet //Kontext
RRÅ, R.kh., 8, 87.2
  yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet //Kontext
RRÅ, R.kh., 9, 48.1
  yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /Kontext
RRÅ, R.kh., 9, 49.1
  dhānyarāśau nyaset paścāt tridinānte samuddharet /Kontext
RRÅ, V.kh., 10, 8.1
  samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 10, 14.1
  caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /Kontext
RRÅ, V.kh., 11, 27.2
  adhaḥpātanayantre tu pātitaṃ tu samuddharet //Kontext
RRÅ, V.kh., 12, 30.2
  svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam /Kontext
RRÅ, V.kh., 12, 47.1
  pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet /Kontext
RRÅ, V.kh., 13, 35.1
  jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /Kontext
RRÅ, V.kh., 13, 40.2
  svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //Kontext
RRÅ, V.kh., 14, 22.2
  samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 14, 54.2
  samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 14, 60.2
  svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam //Kontext
RRÅ, V.kh., 14, 77.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan //Kontext
RRÅ, V.kh., 15, 29.2
  drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet //Kontext
RRÅ, V.kh., 15, 48.1
  kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /Kontext
RRÅ, V.kh., 15, 55.0
  daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 15, 62.2
  samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //Kontext
RRÅ, V.kh., 15, 83.1
  evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet /Kontext
RRÅ, V.kh., 16, 15.2
  tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //Kontext
RRÅ, V.kh., 16, 18.1
  puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /Kontext
RRÅ, V.kh., 16, 39.1
  svedayenmṛdupākena samuddhṛtyātha mardayet /Kontext
RRÅ, V.kh., 16, 43.1
  ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ /Kontext
RRÅ, V.kh., 16, 49.2
  tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 16, 56.1
  dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /Kontext
RRÅ, V.kh., 16, 67.1
  jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /Kontext
RRÅ, V.kh., 16, 76.2
  samuddhṛtya punarmardyamamlavargeṇa saṃyutam //Kontext
RRÅ, V.kh., 16, 87.1
  samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 111.1
  ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /Kontext
RRÅ, V.kh., 16, 114.2
  dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet //Kontext
RRÅ, V.kh., 17, 14.1
  tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet /Kontext
RRÅ, V.kh., 17, 58.2
  ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //Kontext
RRÅ, V.kh., 18, 100.2
  ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 18, 103.1
  miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet /Kontext
RRÅ, V.kh., 18, 103.2
  svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet //Kontext
RRÅ, V.kh., 18, 126.2
  drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet /Kontext
RRÅ, V.kh., 18, 165.1
  kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /Kontext
RRÅ, V.kh., 18, 165.3
  pūrvavatkramayogena jīrṇe vajre samuddharet /Kontext
RRÅ, V.kh., 19, 6.2
  madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet /Kontext
RRÅ, V.kh., 19, 27.2
  māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ //Kontext
RRÅ, V.kh., 19, 40.1
  ācchādya pacyānmandāgnau ghaṭikānte samuddharet /Kontext
RRÅ, V.kh., 19, 45.2
  saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam //Kontext
RRÅ, V.kh., 19, 96.1
  trisaptāhāt samuddhṛtya śoṣayitvā samāharet /Kontext
RRÅ, V.kh., 2, 20.1
  ahorātrātsamuddhṛtya hayamūtrairniṣecayet /Kontext
RRÅ, V.kh., 2, 22.2
  dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet //Kontext
RRÅ, V.kh., 2, 28.1
  samuddhṛtya punastadvat saptavārānmṛto bhavet /Kontext
RRÅ, V.kh., 2, 40.1
  bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet /Kontext
RRÅ, V.kh., 2, 53.2
  pātayet pātanāyaṃtre dinānte tatsamuddharet /Kontext
RRÅ, V.kh., 20, 52.1
  samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /Kontext
RRÅ, V.kh., 20, 101.1
  pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam /Kontext
RRÅ, V.kh., 20, 101.2
  mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet //Kontext
RRÅ, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Kontext
RRÅ, V.kh., 3, 47.3
  pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 3, 50.2
  ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //Kontext
RRÅ, V.kh., 3, 51.2
  punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //Kontext
RRÅ, V.kh., 3, 55.2
  māsānte tatsamuddhṛtya nāgavallyā dravairlipet /Kontext
RRÅ, V.kh., 3, 59.2
  māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //Kontext
RRÅ, V.kh., 3, 61.2
  nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet //Kontext
RRÅ, V.kh., 3, 108.2
  cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet //Kontext
RRÅ, V.kh., 3, 115.2
  cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet //Kontext
RRÅ, V.kh., 3, 122.2
  liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet //Kontext
RRÅ, V.kh., 3, 126.1
  ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet /Kontext
RRÅ, V.kh., 4, 27.2
  pācayennalikāyantre dinānte taṃ samuddharet //Kontext
RRÅ, V.kh., 4, 35.2
  tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam //Kontext
RRÅ, V.kh., 4, 37.2
  evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //Kontext
RRÅ, V.kh., 4, 40.1
  samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /Kontext
RRÅ, V.kh., 4, 43.2
  samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //Kontext
RRÅ, V.kh., 4, 51.1
  ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet /Kontext
RRÅ, V.kh., 4, 58.1
  yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 4, 58.2
  mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //Kontext
RRÅ, V.kh., 4, 125.2
  pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //Kontext
RRÅ, V.kh., 6, 3.2
  pacetkacchapayantrasthaṃ puṭaikena samuddharet //Kontext
RRÅ, V.kh., 6, 21.2
  samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //Kontext
RRÅ, V.kh., 6, 23.1
  dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /Kontext
RRÅ, V.kh., 6, 35.1
  svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet /Kontext
RRÅ, V.kh., 6, 41.2
  svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //Kontext
RRÅ, V.kh., 6, 47.1
  āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /Kontext
RRÅ, V.kh., 6, 60.2
  aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ //Kontext
RRÅ, V.kh., 6, 64.2
  samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet //Kontext
RRÅ, V.kh., 6, 73.2
  dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //Kontext
RRÅ, V.kh., 6, 113.1
  tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /Kontext
RRÅ, V.kh., 6, 118.2
  saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //Kontext
RRÅ, V.kh., 6, 120.2
  samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //Kontext
RRÅ, V.kh., 6, 121.2
  ūrdhvādhaḥ parivartena ahorātrātsamuddharet //Kontext
RRÅ, V.kh., 7, 6.1
  gandhataile dinaṃ pacyāttato vastrātsamuddharet /Kontext
RRÅ, V.kh., 7, 9.2
  vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //Kontext
RRÅ, V.kh., 7, 20.1
  mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /Kontext
RRÅ, V.kh., 7, 45.1
  ruddhvātha bhūdhare pacyātpuṭaikena samuddharet /Kontext
RRÅ, V.kh., 7, 61.1
  yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /Kontext
RRÅ, V.kh., 7, 67.1
  ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet /Kontext
RRÅ, V.kh., 7, 80.2
  samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //Kontext
RRÅ, V.kh., 7, 94.1
  ruddhvātha bhūdhare pacyāddinānte tu samuddharet /Kontext
RRÅ, V.kh., 7, 115.1
  jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /Kontext
RRÅ, V.kh., 7, 119.1
  samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /Kontext
RRÅ, V.kh., 8, 3.2
  pacettasmātsamuddhṛtya punastadvacca mardayet //Kontext
RRÅ, V.kh., 8, 21.1
  mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet /Kontext
RRÅ, V.kh., 8, 31.2
  dinānte tatsamuddhṛtya drute vaṅge pradāpayet //Kontext
RRÅ, V.kh., 8, 47.1
  andhitaṃ bhūdhare pacyāddinānte tatsamuddharet /Kontext
RRÅ, V.kh., 8, 52.2
  ruddhvātha bhūdhare pacyādahorātrātsamuddharet //Kontext
RRÅ, V.kh., 8, 73.1
  liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet /Kontext
RRÅ, V.kh., 8, 77.2
  tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //Kontext
RRÅ, V.kh., 8, 78.2
  caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ //Kontext
RRÅ, V.kh., 8, 82.2
  svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 83.2
  kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //Kontext
RRÅ, V.kh., 8, 91.1
  śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /Kontext
RRÅ, V.kh., 8, 117.1
  svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām /Kontext
RRÅ, V.kh., 8, 140.2
  tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //Kontext
RRÅ, V.kh., 9, 10.2
  taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //Kontext
RRÅ, V.kh., 9, 14.2
  pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 9, 18.1
  samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam /Kontext
RRÅ, V.kh., 9, 27.2
  yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //Kontext
RRÅ, V.kh., 9, 35.2
  tato vastrātsamuddhṛtya nigaḍena tule pacet //Kontext
RRÅ, V.kh., 9, 36.2
  tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //Kontext
RRÅ, V.kh., 9, 43.2
  bhūdharākhyapuṭaikena samuddhṛtyātha mardayet //Kontext
RRÅ, V.kh., 9, 56.1
  marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake /Kontext
RRÅ, V.kh., 9, 63.2
  kārīṣavahninā pacyāt ahorātrātsamuddharet //Kontext
RRÅ, V.kh., 9, 69.2
  mardayettaptakhalve tu tridinānte samuddharet //Kontext
RRÅ, V.kh., 9, 71.1
  samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet /Kontext
RRÅ, V.kh., 9, 73.2
  sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //Kontext
RRÅ, V.kh., 9, 75.2
  kārīṣāgnau divārātrau pācayitvā samuddharet //Kontext
RRÅ, V.kh., 9, 83.1
  kārīṣāgnau divārātrau samuddhṛtyātha mardayet /Kontext
RRÅ, V.kh., 9, 88.2
  evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //Kontext
RRÅ, V.kh., 9, 94.2
  ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //Kontext
RRÅ, V.kh., 9, 102.2
  samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //Kontext
RRÅ, V.kh., 9, 110.2
  yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 9, 112.2
  dinānte tatsamuddhṛtya krāmaṇena samāyutam //Kontext
RRÅ, V.kh., 9, 123.2
  tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //Kontext