References

RPSudh, 1, 5.2
  tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca //Context
RPSudh, 1, 25.1
  sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam /Context
RPSudh, 1, 25.2
  sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /Context
RPSudh, 1, 36.1
  atha mardanakaṃ karma yena śuddhatamo rasaḥ /Context
RPSudh, 1, 45.1
  athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ /Context
RPSudh, 1, 47.1
  pātanaṃ hi mahatkarma kathayāmi suvistaram /Context
RPSudh, 1, 61.1
  adhunā kathayiṣyāmi rasarodhanakarma ca /Context
RPSudh, 1, 70.1
  mukhotpādanakaṃ karma prakāro dīpanasya hi /Context
RPSudh, 1, 76.2
  sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //Context
RPSudh, 1, 77.0
  tathā ca daśa karmāṇi dehalohakarāṇi hi //Context
RPSudh, 1, 87.1
  tasmānmayā mānakarma kathitavyaṃ yathoditam /Context
RPSudh, 1, 93.1
  atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam /Context
RPSudh, 1, 99.2
  bāhyadrutikriyākarma śivabhaktyā hi sidhyati //Context
RPSudh, 1, 101.1
  atha jāraṇakaṃ karma kathayāmi suvistaram /Context
RPSudh, 1, 120.2
  mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //Context
RPSudh, 1, 131.2
  gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam //Context
RPSudh, 1, 133.1
  atha krāmaṇakaṃ karma pāradasya nigadyate /Context
RPSudh, 1, 158.1
  atha sevanakaṃ karma pāradasya daśāṣṭamam /Context
RPSudh, 1, 164.1
  eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /Context
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Context
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Context
RPSudh, 7, 7.1
  saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /Context
RPSudh, 7, 67.2
  adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //Context