Fundstellen

RArṇ, 1, 18.2
  karmayogena deveśi prāpyate piṇḍadhāraṇam /Kontext
RArṇ, 1, 18.3
  rasaśca pavanaśceti karmayogo dvidhā mataḥ //Kontext
RArṇ, 1, 55.1
  gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /Kontext
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Kontext
RArṇ, 1, 56.1
  yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /Kontext
RArṇ, 10, 7.2
  taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /Kontext
RArṇ, 10, 8.3
  miśrakaṃ tu vijānīyādudvāhakarmakārakam //Kontext
RArṇ, 10, 24.2
  svedanaṃ ca tataḥ karma dīyamānasya mardanam //Kontext
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Kontext
RArṇ, 10, 30.0
  śṛṇu devi pravakṣyāmi karmayogasya vistaram //Kontext
RArṇ, 11, 17.0
  hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet //Kontext
RArṇ, 11, 21.2
  niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //Kontext
RArṇ, 11, 58.3
  mukhena carate vyoma tārakarmaṇi śasyate //Kontext
RArṇ, 11, 77.2
  vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak //Kontext
RArṇ, 11, 112.2
  karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //Kontext
RArṇ, 11, 128.2
  tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //Kontext
RArṇ, 12, 46.2
  aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham //Kontext
RArṇ, 15, 17.1
  raktasya vakṣyate karma jarādāridranāśanam /Kontext
RArṇ, 15, 158.2
  dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //Kontext
RArṇ, 15, 206.1
  udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /Kontext
RArṇ, 16, 9.2
  tasmin drute jāraṇā ca kartavyā karmavedibhiḥ //Kontext
RArṇ, 16, 44.2
  pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //Kontext
RArṇ, 16, 92.2
  tacca lohasya dehasya tattatkarmasu yojayet //Kontext
RArṇ, 17, 67.0
  sarjikāsindhudattaiśca vapet karmasu yojayet //Kontext
RArṇ, 17, 116.2
  vidhireṣa samākhyātastārakarmaṇi pūjitaḥ //Kontext
RArṇ, 4, 6.0
  evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret //Kontext
RArṇ, 5, 1.2
  niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara /Kontext
RArṇ, 6, 9.2
  tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet //Kontext
RArṇ, 7, 152.1
  vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /Kontext
RArṇ, 7, 152.2
  nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet //Kontext