References

RRÅ, R.kh., 2, 14.1
  taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /Context
RRÅ, R.kh., 2, 41.1
  mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet /Context
RRÅ, R.kh., 3, 41.2
  māraṇe mūrcchane bandhe rasasyaitāni yojayet //Context
RRÅ, R.kh., 3, 45.1
  mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /Context
RRÅ, R.kh., 3, 46.0
  mūrchito vyādhināśāya baddhaḥ sarvatra yojayet //Context
RRÅ, R.kh., 4, 7.1
  adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /Context
RRÅ, R.kh., 4, 10.1
  yojayetsarvarogeṣu dhamedvā bhūdhare pacet /Context
RRÅ, R.kh., 4, 28.2
  dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet //Context
RRÅ, R.kh., 4, 36.3
  nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet //Context
RRÅ, R.kh., 4, 45.2
  yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ //Context
RRÅ, R.kh., 4, 49.2
  pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet //Context
RRÅ, R.kh., 5, 6.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 5, 8.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 6, 13.1
  niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet /Context
RRÅ, R.kh., 6, 16.2
  svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //Context
RRÅ, R.kh., 6, 32.0
  evaṃ niścandratāṃ yāti sarvarogeṣu yojayet //Context
RRÅ, R.kh., 6, 42.1
  drave jīrṇe samādāya sarvaṃ rogeṣu yojayet /Context
RRÅ, R.kh., 6, 43.1
  yojayedanupānairvā tattadrogaharaṃ kṣaṇāt /Context
RRÅ, R.kh., 7, 5.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 7, 12.0
  kṣālayedāranālena sarvarogeṣu yojayet //Context
RRÅ, R.kh., 7, 13.2
  dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 8, 24.2
  nirutthaṃ jāyate bhasma tattadyogeṣu yojayet //Context
RRÅ, R.kh., 8, 66.2
  mriyate nātra saṃdehaḥ sarvarogeṣu yojayet //Context
RRÅ, R.kh., 9, 25.1
  ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet /Context
RRÅ, R.kh., 9, 52.0
  triphalārasasaṃyuktaṃ sarvarogeṣu yojayet //Context
RRÅ, R.kh., 9, 58.1
  kolapramāṇaṃ rogeṣu tacca yogena yojayet /Context
RRÅ, R.kh., 9, 59.0
  jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet //Context
RRÅ, R.kh., 9, 62.2
  tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet //Context
RRÅ, V.kh., 10, 43.2
  pratyekaṃ yojayettasmin sarvamekatra pācayet //Context
RRÅ, V.kh., 10, 46.2
  tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase //Context
RRÅ, V.kh., 10, 53.2
  uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet //Context
RRÅ, V.kh., 10, 57.2
  mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā //Context
RRÅ, V.kh., 11, 7.2
  svedanādiṣu sarvatra rasarājasya yojayet /Context
RRÅ, V.kh., 13, 21.2
  kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //Context
RRÅ, V.kh., 13, 35.2
  yojayedvāpane caiva bījānāṃ yatra yatra vai //Context
RRÅ, V.kh., 15, 37.2
  mukhaṃ baddhvā rasaṃ baddhvā krāmaṇena tu yojayet /Context
RRÅ, V.kh., 15, 122.1
  tāre tāmre bhujaṃge vā koṭibhāgena yojayet /Context
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Context
RRÅ, V.kh., 16, 54.1
  yojayellakṣabhāgena caṃdrārke drāvite tu tam /Context
RRÅ, V.kh., 18, 123.1
  tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet /Context
RRÅ, V.kh., 18, 125.1
  jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /Context
RRÅ, V.kh., 19, 104.2
  muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //Context
RRÅ, V.kh., 19, 131.3
  drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet //Context
RRÅ, V.kh., 3, 38.1
  mriyate nātra sandehaḥ sarvakarmasu yojayet /Context
RRÅ, V.kh., 3, 63.1
  bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /Context
RRÅ, V.kh., 3, 66.3
  kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet //Context
RRÅ, V.kh., 3, 81.2
  idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet //Context
RRÅ, V.kh., 3, 85.2
  pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet //Context
RRÅ, V.kh., 4, 110.2
  yojayellohavādeṣu tadidānīṃ nigadyate //Context
RRÅ, V.kh., 5, 27.2
  pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet //Context
RRÅ, V.kh., 6, 99.2
  anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ //Context
RRÅ, V.kh., 7, 25.1
  ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /Context
RRÅ, V.kh., 7, 32.1
  tāre tāmre bhujaṅge vā candrārke vātha yojayet /Context
RRÅ, V.kh., 7, 42.2
  drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet //Context
RRÅ, V.kh., 7, 64.2
  mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet //Context
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Context
RRÅ, V.kh., 8, 4.2
  tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet //Context
RRÅ, V.kh., 8, 112.1
  vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /Context
RRÅ, V.kh., 8, 114.1
  yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /Context
RRÅ, V.kh., 9, 45.0
  raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet //Context
RRÅ, V.kh., 9, 72.2
  jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //Context