References

ÅK, 1, 26, 107.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
ÅK, 1, 26, 107.2
  aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet //Context
ÅK, 2, 1, 18.1
  lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /Context
KaiNigh, 2, 53.2
  mayūragrīvakaṃ cānyat kharparaṃ karparī tathā //Context
RAdhy, 1, 121.2
  taptakharparavinyastaṃ pradahettīvravahninā //Context
RArṇ, 12, 130.2
  kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //Context
RArṇ, 12, 131.1
  kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /Context
RArṇ, 15, 90.2
  śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ //Context
RArṇ, 4, 28.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
RArṇ, 4, 28.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Context
RArṇ, 7, 37.2
  kharparo netrarogāriḥ rītikṛt tāmrarañjakaḥ //Context
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Context
RArṇ, 8, 78.1
  bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /Context
RCint, 2, 8.0
  no previewContext
RCint, 2, 29.1
  lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā /Context
RCint, 3, 73.3
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /Context
RCint, 3, 73.4
  tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //Context
RCint, 7, 98.2
  saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //Context
RCūM, 10, 23.1
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare /Context
RCūM, 10, 115.1
  kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /Context
RCūM, 10, 119.2
  mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //Context
RCūM, 10, 120.1
  kharpare'pahṛte jvālā bhavennīlā sitā yadi /Context
RCūM, 10, 124.2
  tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare //Context
RCūM, 10, 135.1
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham /Context
RCūM, 11, 13.2
  chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam //Context
RCūM, 11, 14.1
  jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ /Context
RCūM, 14, 32.1
  kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /Context
RCūM, 14, 99.1
  retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet /Context
RCūM, 14, 137.2
  pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet //Context
RCūM, 14, 169.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Context
RCūM, 5, 31.1
  kharparaṃ pṛthukaṃ samyak prasare tasya madhyame /Context
RHT, 5, 24.2
  dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe //Context
RHT, 5, 25.2
  dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu //Context
RHT, 5, 57.1
  athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /Context
RHT, 6, 17.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //Context
RKDh, 1, 1, 16.2
  kharparaṃ bahudhā sthālīlohodumbaramṛnmayam //Context
RKDh, 1, 1, 65.4
  uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam /Context
RKDh, 1, 1, 77.2
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
RKDh, 1, 1, 77.3
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Context
RKDh, 1, 1, 103.4
  kharparaṃ pṛthulaṃ samyagvistāre tasya madhyame /Context
RKDh, 1, 1, 104.3
  tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham //Context
RKDh, 1, 1, 107.2
  upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam //Context
RKDh, 1, 1, 112.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Context
RKDh, 1, 1, 113.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ //Context
RKDh, 1, 2, 71.2
  kharparā bahudhā sthālī lohodumbaramṛnmayī //Context
RPSudh, 10, 37.1
  kharparaṃ sthāpayettatra madhyagartopari dṛḍham /Context
RPSudh, 2, 73.2
  tatastadgolakaṃ kṛtvā kharparopari vinyaset //Context
RPSudh, 3, 14.2
  vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām //Context
RPSudh, 3, 32.1
  vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /Context
RPSudh, 4, 68.1
  lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare /Context
RPSudh, 5, 123.2
  drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati //Context
RPSudh, 5, 130.1
  tālakena samāyuktaṃ satvaṃ nikṣipya kharpare /Context
RRÅ, R.kh., 2, 30.1
  taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /Context
RRÅ, R.kh., 3, 5.1
  tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /Context
RRÅ, R.kh., 8, 81.1
  athavā nāgapatrāṇi cūrṇaliptāni kharpare /Context
RRÅ, V.kh., 10, 13.1
  kharparasthe drute nāge brahmabījadalāni hi /Context
RRÅ, V.kh., 10, 15.2
  raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet //Context
RRÅ, V.kh., 10, 19.1
  pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /Context
RRÅ, V.kh., 15, 96.2
  mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet //Context
RRÅ, V.kh., 19, 117.1
  pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /Context
RRÅ, V.kh., 4, 14.2
  palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet //Context
RRÅ, V.kh., 4, 20.2
  gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //Context
RRÅ, V.kh., 4, 57.1
  drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /Context
RRÅ, V.kh., 6, 40.2
  tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //Context
RRÅ, V.kh., 6, 56.2
  tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //Context
RRÅ, V.kh., 6, 78.1
  punarmṛtkharpare pacyādgokṣīreṇa samāyutam /Context
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Context
RRÅ, V.kh., 8, 76.2
  tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //Context
RRÅ, V.kh., 8, 118.4
  tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare //Context
RRÅ, V.kh., 8, 142.1
  phaṭkarīcūrṇamādāya kharpare hyadharottaram /Context
RRS, 10, 8.1
  śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /Context
RRS, 11, 117.1
  tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /Context
RRS, 2, 37.2
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare //Context
RRS, 2, 80.2
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /Context
RRS, 2, 124.3
  gomahiṣyājamūtreṣu śudhyate pañcakharparam //Context
RRS, 2, 147.1
  kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /Context
RRS, 2, 148.2
  pratāpya majjitaṃ samyakkharparaṃ pariśudhyati //Context
RRS, 2, 150.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Context
RRS, 2, 151.2
  mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //Context
RRS, 2, 152.1
  kharpare prahṛte jvālā bhavennīlā sitā yadi /Context
RRS, 2, 159.1
  tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare /Context
RRS, 3, 26.1
  chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /Context
RRS, 3, 26.2
  jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ //Context
RRS, 5, 32.1
  kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret /Context
RRS, 5, 106.2
  recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet //Context
RRS, 5, 160.1
  pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet /Context
RRS, 5, 203.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Context
RRS, 9, 31.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
RRS, 9, 31.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Context
RSK, 1, 42.1
  prottānakharpare cullyāṃ sphaṭikālepite kṣipet /Context
RSK, 2, 52.1
  lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam /Context
ŚdhSaṃh, 2, 12, 290.0
  no previewContext