Fundstellen

ÅK, 1, 26, 62.2
  prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām //Kontext
ÅK, 2, 1, 244.1
  nalikāsampuṭaṃ baddhvā śoṣayed ātape khare /Kontext
RCūM, 10, 78.2
  nalikādhmānayogena sattvaṃ muñcati niścitam //Kontext
RCūM, 11, 69.2
  tatraikaṃ nalikākhyaṃ hi tadanyadreṇukaṃ matam //Kontext
RCūM, 3, 7.1
  bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ /Kontext
RCūM, 5, 64.1
  prādeśamātranalikā mṛdāliptasusaṃdhikā /Kontext
RHT, 16, 13.1
  kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /Kontext
RHT, 16, 14.1
  aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /Kontext
RHT, 16, 16.1
  tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /Kontext
RHT, 16, 19.1
  vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /Kontext
RHT, 16, 22.2
  nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //Kontext
RHT, 18, 65.2
  saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //Kontext
RKDh, 1, 1, 60.3
  tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //Kontext
RKDh, 1, 1, 92.2
  prādeśamātrā nalikā mṛdā saṃliptarandhrakā //Kontext
RKDh, 1, 1, 94.2
  nalikācaturdikṣu chidrāṇi dhūmaniḥsaraṇārtham /Kontext
RKDh, 1, 1, 140.1
  nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /Kontext
RKDh, 1, 1, 140.2
  vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //Kontext
RPSudh, 6, 54.2
  ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //Kontext
RRÅ, V.kh., 19, 40.2
  pravālā nalikāgarbhe jāyante padmarāgavat //Kontext
RRS, 7, 6.2
  bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ //Kontext
RRS, 9, 15.1
  nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet /Kontext